PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.346back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.345kadā keśarikiśoraka iva sañjātajānucaṅkramaṇārambhaḥ sañjcariṣyatītastataḥ sphaṭikamaṇimayabhittyantaritān bhavanamṛgaśāvakān jighṛkṣuḥ /
kad pb1.346kadā antaḥpurikāpuraninādasaṅgatān gṛhakalahaṃsakān anusaran kakṣāntarapradhāvitaḥ kanakamekhalāghaṇṭikāravānusāriṇīmāyāsāyeṣyati dhātrīm /
kad pb1.347kadākṛṣṇāgurupaṅkalikhitamadalekhālaṅkṛtagaṇḍasthalakaḥ, komalaravaḍiṇḍimadhvanijātaprītiḥ ūrdhvakaraviprakīrṇacandanacūrṇadhūlidhūsaraḥ, kuñcitāṅguliśikharāṅkuśākarṣaṇavidhūtaśirāḥ kariṣyati madamattagajarājalīlām /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.