PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.566back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.565dhanyā ca devī vilāsavatī, sakalamahīmaṇḍalabhāradhāraṇakṣamaḥ kakubhā diggaja iva garbheṇa yayā'yamūḍhaḥ' /
kad pb1.566ityevaṃvidhāni cānyāni ca vadantīnāṃ tāsāmāpīyamāna iva locanapuṭaiḥ, āhūyamāna iva bhūṣaṇaravaiḥ, anugamyamāna iva hṛdayaiḥ, nibadhyamāna iva ābharaṇaratnaraśmirajjubhiḥ, upahriyamāṇa iva navayauvanavalibhiḥ, śithilabhujalatāvigalitadhavalavalayanikaraiḥ pade pade iva vivāhānala iva kusumamiśrairlājāñjalibhiravakīryyamāṇaścandrāpīḍo rājakula samīpamāsasāda /
kad pb1.567krameṇa ca yāmāvasthitābhiḥ anavaratakaraṭasthalavigalitamadamasīpaṅkakarībhiḥ añjanagirimālāmalinābhiḥ kuñjaraghaṭābhirandhakāritadiṅmukhatayā jaladharrādavasāyamānam, uddaṇḍadhavalātapatrasahasrasaṅkaṭam, anekadvīpāntarāgatadūtaśatasamākulaṃ rājadvāramāsādyaturaṅgamādavatatāra /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.