PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.608back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.607krameṇa ca pratīcīṃ karṇapūraraktotpale lokāntaramupagate bhagavati gabhastimālini, samullasitāyāmambarataḍāgavikacakamalinyāṃ sandhyāyām, kṛṣṇāgurupaṅkapatralatāsthiva timiralekhāsu sphurantīṣu diśāṃ mukheṣu, alikulamalinena kuvalayavaneneva raktakamalākare timiranikareṇa utsāryamāṇe sandhyārāge, kamalinīnipītamātapamunmūlayitumandhakārakarapallaveṣviva praviśatsu raktakamalodarāṇi madhukarakuleṣu, śanaiḥ śanaiśca niśāvilāsinīmukhāvataṃsapallave galite sandhyārāge, dikṣu vikṣipteteṣu sandhyādevatāccanabalipiṇḍeṣu, śikharadeśalagnatimirāsvanārūḍhamayūrāsvapi mayūrādhiṣṭhitāsviva mayūrayaṣṭiṣu, gavākṣavivaranilīneṣu prāsādalakṣmīkarṇotpaleṣviva pārāvateṣu, vigatavilāsinīsaṃvāhananiścalakāñcanapīṭhāsu mūkībhūtaghaṇṭāsu antaḥpuradolāsu, bhavanasahakāraśākhāvalambitapañjareṣu, śukasārikānivaheṣu, saṅgītavirāmaviśrāntaravāsūtsāryyamāṇāsu vīṇāsu, yuvatinūpuraśabdopaśamanibhṛteṣu bhavanakalahaṃseṣu, apanīyamānakarṇaśaṅkhacāmaranakṣatramālāmaṇḍaneṣu madhukara śunyakapolabhittiṣu mattavāraṇeṣu, pradīpyamāneṣu rājavallabhaturaṅgamamandurāpradīpeṣu praviśantīṣu prathamayāma kuñjaraghaṭāsu, kṛtasvastyayaneṣu niṣkrāmatsu purohiteṣu, visarjitarājalokaviralaparijaneṣu vistāriteṣviva rāja kulakakṣāntareṣu, prajvalitadīpikāsahasrapratibimbacumbiteṣu kṛtavikacacanpakadalopahāreṣviva maṇibhūmikuṭṭimeṣu, nipatitadīpālokāsu ravivirahārttanalinīvinodanāgatabālātapāsviva bhavadīghikāsu, nidrālaseṣu pañjarakesariṣu, samāropitakārmmuke gṛhītasāyake yāmika ivāntaḥpurapraviṣṭe makaraketau, avataṃsapallaveṣviva sarāgeṣu karṇe kriyamāṇeṣu suratadvatīvacaneṣu, sūryakāntamaṇibhya iva saṃkrāntānaleṣu jvalatsu māninīnāṃ śokavidhureṣu hṛdayeṣu, pravṛttai pradoṣasamaye candrāpīḍaḥ prajvalitadīpikācakravālaparivāraścaraṇābhyāmeva rājakulaṃ gatvā pituḥ samīpe muhūrttaṃ sthitvā dṛṣṭvā ca vilāsavatīmāgatya svabhavanamanekaratnaprabhāśabalamuragarājaphaṇāmaṇḍalamiva hṛṣīkeśaḥ śayanatalamadhiśiśye /
kad pb1.608prabhātāyāñca niśīthinyāṃ samutthāya samabhyanujñātaḥ pitrā abhinavamṛgayākautukākṛṣyamāṇahṛdayo bhagavatyanudita eva sahasraraśmāvāruhyendrāyudham, agrato bāleyapramāṇānākarṣidbhiḥ cāmīkaraśṛṅkhalābhiḥ kauleyekān, jaradvyāghracarmmaśabalavasanakañcukadhāribhiranekavarṇapaṭṭacīrikodbaddhamaulibhirupacitaśmaśrugahanamukhairekakarṇāvasakta hematālīpuṭairābaddhanibiḍakakṣairanavarataśramopacitorupiṇḍakaiḥ kodaṇḍapāṇibhiḥ śvapoṣakairanavaratakṛtakolāhalaiḥ pradhāvadbhirdviguṇīkriyamāṇagamanotsāho bahugajaturagapadātiparivṛto vanaṃ yayau /
kad pb1.609tatra ca karṇāntākṛṣṭamuktairvikacakuvalayapalāśakāntibhirbhallaiḥ, madakalakalabhakumbhabhittabhiduraiśca nārācaiḥ, cāpaṭaṅkārabhayacakitavanadevatārddhākṣavīkṣito vanavarāhān kesariṇaḥ śarabhāṃścāmarānanekakuraṅgāṃśca sahasraśo jaghāna /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.