PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.609back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.608prabhātāyāñca niśīthinyāṃ samutthāya samabhyanujñātaḥ pitrā abhinavamṛgayākautukākṛṣyamāṇahṛdayo bhagavatyanudita eva sahasraraśmāvāruhyendrāyudham, agrato bāleyapramāṇānākarṣidbhiḥ cāmīkaraśṛṅkhalābhiḥ kauleyekān, jaradvyāghracarmmaśabalavasanakañcukadhāribhiranekavarṇapaṭṭacīrikodbaddhamaulibhirupacitaśmaśrugahanamukhairekakarṇāvasakta hematālīpuṭairābaddhanibiḍakakṣairanavarataśramopacitorupiṇḍakaiḥ kodaṇḍapāṇibhiḥ śvapoṣakairanavaratakṛtakolāhalaiḥ pradhāvadbhirdviguṇīkriyamāṇagamanotsāho bahugajaturagapadātiparivṛto vanaṃ yayau /
kad pb1.609tatra ca karṇāntākṛṣṭamuktairvikacakuvalayapalāśakāntibhirbhallaiḥ, madakalakalabhakumbhabhittabhiduraiśca nārācaiḥ, cāpaṭaṅkārabhayacakitavanadevatārddhākṣavīkṣito vanavarāhān kesariṇaḥ śarabhāṃścāmarānanekakuraṅgāṃśca sahasraśo jaghāna /
kad pb1.610anyāṃśca jīvata eva mahāprāṇatayā sphurato jagrāha /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.