PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.290back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.289tathāhi kadācidullasatkaṭhorakapolapulakajarjaritakarṇapallavānāṃ praṇayinīnāṃ candanajalacchaṭābhiriva smitasudhācchavibhirabhiṣicyamānaḥ, karṇotpalairiva locanāṃśubhistāḍyamānaḥ, kuṅkumadhūlibhirivābharaṇaprabhābhirākulīkriyamāṇalolalocanaḥ, dhavalāṃśukairiva karanakhamayūkhajālakairāhanyamānaḥ, campakakusumadalamālikābhiriva bhujalatābhirābadhyamānaḥ, daṣṭādharadhūtakaratalacalanmaṇivalayakalakalaramaṇīyam, atirabhasadalitadantapatradanturaśayanam, utkṣiptacaraṇagaladalaktakaraktaśekharam, sarabhasakacagrahacūrṇitamaṇikarṇapūram, ullasitakucakṛṣṇāgurupaṅkapatralatāṅkitapracchadapaṭam, acchaśramajalalulitagorocanātilakapatrabhaṅgam, anaṅgaparavaśaḥ suratamātatāna /
kad pb1.290kadācinmakaraketukatakanārācaparamparābhiriva kāminīkarapuṭavinirgatābhiḥ kuṅkumajaladhārābhiḥ piñjarīkriyamāṇakāyo lākṣājalacchaṭāprahārapāṭalīkṛtadukūlo mṛgamadajalabinduśabalacandanasthāsakaḥ kanakaśṛṅgakoṣaiściraṃ cikrīḍa /
kad pb1.291kadācit kucacandanacūrṇadhavalitārmmimālam, caṭulatulākoṭivācālacaraṇālaktakasiktahaṃsamithunam, alakanipatitakusumanikaraśāram, plavamānakarṇapūrakuvalayadalam, unnatanitambasaṃkṣobhajarjaritataraṅgam, uddalitanālaparyyastanalinanipatitadhūlipaṭalam, anavaratakarāsphālanasphuratphenabinducandrakitam, sāvarodhajano jalakrīḍayā gṛhadīrghikāṇāmambhaścakāra /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.