PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for harṣacaritam 1.132back to results view  |  new search 
 
Text Nameharṣacaritam
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
har 1.131upajātakutūhalā ca nirgatya latāmaṇḍapādvilokayantī vikacaketakīgarbhapattrapāṇḍuraṃ rajaḥsaṃghātaṃ nātidavīyasi saṃmukhamāpatantamapaśyat /
har 1.132krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena, pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena, dhavaladantapattrikādyutihasitakapolabhittinā, pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena, uttarīyakṛtaśiroveṣṭanena, vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena, dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā, anavaratavyāyāmakṛśakarkaśaśarīreṇa, vātahariṇayūtheneva muhurmuhuḥ khamuḍḍīyamānena, laṅghitasamaviṣamāvaṭaviṭapena, koṇadhāriṇā, kṛpāṇapāṇinā, sevāgṛhītavividhavanakusumaphalamūlaparṇena, "cala cala, yāhi yāhi, apasarpāpasarpa, puraḥ prayaccha panthānam" ityanavaratakṛtakalakalena yuvaprāyeṇa, sahasramātreṇa padātibalena sanāthamaśvavṛndaṃ saṃdadarśa /
har 1.133madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam, acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam, ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam, utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇeraruṇairaṃśujālairadṛśyamānavanadevatāvidhṛtairbālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam, bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam, paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam, abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam, āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā ghoṇāvaṃśena śobhamānam, atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamiva vasantam, āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantam, kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam, āmoditamṛgamadapaṅkalikhitapattrabhaṅgabhāsvaram, bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketudaṇḍadvayaṃ dadhānam, dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥ saṃdānitamiva mandaraṃ dehamudvahantam, karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram, purastādīṣadadhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam, anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyāṃ viśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlakāntibhyāmūrudaṇḍābhyāmupahasantamivairāvatakarāyāmam, atibharitorūbhāravahanakhedeneva tanutarajaṅghākāṇḍaṃ kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānairnakhamayūkhairaśvamaṇḍanacāmaramālāmiva racayantam, abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭam, patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālikalalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhajayanaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham, ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyāmāsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam, agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam, anaṅgayugāvatāramiva darśayantam, candramayīmiva sṛṣṭimutpādayantam, vilāsaprāyamiva jīvalokaṃ janayantam, anurāgamayamiva mārgāntaramānayantam, śṛṅgāramayamiva divasamāpādayantam, rāgarājyamiva pravartayantam, ākarṣaṇāñjanamiva cakṣuṣoḥ, vaśīkaraṇamantramiva manasaḥ, svasthāveśacūrṇamivendriyāṇām, asaṃtoṣamiva kautukasya, siddhayogamiva saubhāgyasya, punarjanmadivasamiva manmathasya, rasāyanamiva yauvanasya, ekarājyamiva rāmaṇīyakasya, kīrtistambhamiva rūpasya, mūlakoṣamiva lāvaṇyasya, puṇyakarmapariṇāmamiva saṃsārasya, prathamāṅkuramiva kāntilatāyāḥ, sargābhyāsaphalamiva prajāpateḥ, pratāpamiva vibhramasya, yaśaḥpravāhamiva vaidagdhyasya, aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.