PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for harṣacaritam 2.94back to results view  |  new search 
 
Text Nameharṣacaritam
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
har 2.93ko doṣaḥ /
har 2.94paśyatu tāvadvāraṇendram" iti /
har 2.95gatvā ca taṃ pradeśaṃ dūrādeva gambhīragalagarjitorjitairviyati cātakakadambakairbhuvi ca bhavananīlaṇṭhakulaiḥ kalakekākalakalamukharamukhaiḥ kriyamāṇakalakolāhalam, vikacakadambasaṃvādimadasurāsaurama?bharitabhuvanam, kāyavantamivākālameghakālam, aviralamadhubindupiṅgalapadmajālakitāṃ sarasīmivābhyavagāḍhāṃ daśāṃ caturthimutsṛjantam, anavaratamavataṃsaśaṅkhairāmandrakarṇatāladundubhidhvanibhiḥ pañcamīpraveśamaṅgalārambhamiva gāyantam, aviratacalancitratripadīlalittalāsyalayairdolāyamānadīrghadehābhogatayā medinīvidalanabhayena bhāramiva laghayantam, digbhittitaṭeṣu kāyamiva kaṇḍūyamānam, āhavāyodastahastatayā digvāraṇānivāhvayamānam, brahmastambhāmiva sthūlaniśitadantena karapatreṇa pāṭayantam, amāntaṃ bhuvanābhyantare bahiriva nirgantumīhamānam, sarvataḥ sarasakiśalayalatālāsibhirleśikaiściraparicayopacitairghanairiva vikṣiptasaśaivalabisavisaraśabalasalilaiḥ sarobhiriva cādhoraṇairādhīyamānanidhāghasamayasamucitopacārānandam, api ca pratigajadānapavanādānadūrotkṣiptenānekasamaravijayagaṇanālekhābhiriva valivalayarājibhistanīyasībhistaraṅgitodareṇātisthavīyasā hastārgaladaṇḍenārgalayantamiva sakalaṃ sakulaśailasamudradvīpakānanaṃ kakubhāṃ cakravālam, ekaṃ karāntarārpitenotpalāśena kadalīdaṇḍenāntargataśīkarasicyamānamūlam, muktapallavamiva paraṃ līlāvalambinā mṛṇālajālakena samararasoccaromāñcakaṇṭakitamiva dantakāṇḍaṃ vahantam, visarpantyā ca dantakāṇḍayugalakasya kāntyā saraḥkrīḍāsvāditānīva kumudavanāni bahudhā vamantam, nijayaśorāśimiva diśāmarpayantam, kukarikīṭapāṭanadurlalitānsiṃhānivopahasantam, kalpadrumadukūlamukhapaṭamiva cātmanaḥ kalayantam, hastakāṇḍadaṇḍodvaraṇalīlāsu ca lakṣyamāṇena raktāṃśukasukumāratalena tālunā kavalitāni raktapadmavanānīva varṣantam, abhinavakisalayarāśīnivodgirantam, kamalakavalapītaṃ madhurasamiva svabhāvapiṅgalena vamantam, cakṣuṣā cūtacampakalavalīlavaṅgakakkolavantyelālatāmiśritāni sasahakārāṇi karpūrapūrapūritāni pārijātakavanānīvopabhuktāni puraḥ karṭābhyāṃ bahalamadāmodavyājena visṛjantam, aharniśaṃ vibhramakṛtahastasthitibhirardhakhaṇḍitapuṇḍrekṣukāṇḍakaṇḍūyanalikhitairalikulavācālitairdānapaṭṭakairvilabhamānamiva sarvakānanāni karipatīnāmaviralodabindusyandinā himaśilāśakalamayena vibhramanakṣatramālāguṇena śiśirīkriyamāṇam, sakalavāraṇendrādhipatyapaṭṭabandhabandhuramivoccaistarāṃ śiro dadhānam, muhurmuhuḥ sthagitāpāvṛtadiṅmukhābyāṃ karṇatālatālavṛntābhyāṃ vījayantamiva bhartṛbhaktyā dantaparyaṅkikāsthitāṃ rājalakṣmīmāyatavaṃśakramāgatena gajādhipatyacihnena cāmareṇeva calatā vāladhinā virājamānam, svacchaśiśiraśīkaracchalena digvijayapītāḥ sarita iva punaḥ punarmukhena muñcantam, kṣaṇamavadhānadānanispandīkṛtasakalāvayavānāmanyadviradḍiṇḍimākarṇanāṅgavalanānāmante dīrghaśūtkāraiḥ paribhavaduḥkhamivāvedayantam, alabdhayudhamivātmānamanuśocantam, ārohādhirūḍhiparibhavena lajjamānamivāṅgulīlikhitamahītalaṃ madaṃ muñcantam, avajñāgṛhītamuktakavalakupitārohāraṭanānurodhena madatandrīnimīlitanetratribhāgam, kathaṃ kathamapi mandamandamanādarādādadānam, kavalānavajagdhatamālapallavasrutaśyāmalarasena prabhūtatayā madapravāhamiva mukhenāpyutsṛjantam, calantamiva darpeṇa, śvasantamiva śauryeṇa, mūrcchantamiva madena, truṭyantamiva tāruṇyena, dravantamiva dānena, valgantamiva balena, mādyantamiva mānena, udyantamivotsāhena, tāmyantamiva tejasā, limpantamiva lāvaṇyena, siñcantamiva saubhāgyena, snigdhaṃ nikheṣu, paruṣaṃ romaviṣaye, guruṃ mukhe, sacchiṣyaṃ vinaye, mṛduṃ śirasi, dṛḍhaṃ paricayeṣu, hrasvaṃ skandhabandhe, dīrghamāyuṣi, daridramudare, satatapravṛttaṃ dāne, balabhadraṃ madalīlāsu, kulakalatramāyattatāsu, jinaṃ kṣamāsu, vahnivarṣaṃ krodhamokṣeṣu, garuḍaṃ nāgoddhṛtiṣu, nāradaṃ kalahakutūhaleṣu, śuṣkāśanipātamavaskandeṣu, makaraṃ vāhinīkṣobheṣu, āśīviṣaṃ daśnakarmasu, varuṇaṃ hastapāśākṛṣṭiṣu, yamavāgurāmarātisaṃveṣṭaneṣu, kālaṃ pariṇatiṣu, rāhuṃ tīkṣṇakaragrahaṇeṣu, lohitāṅgaṃ vaktracāreṣu, alātacakraṃ maṇḍalabhrāntivijñāneṣu, manorathasaṃpādakaṃ cintāmaṇiparvataṃ vikramasya, dantamuktāśailastambhanivāsaprāsādamabhimānasya, ghaṇṭācāmaramaṇḍanamanoharamicchāsaṃcaraṇavimānaṃ manasvitāyāḥ, madadhārādurdināndhakāraṃ gandhodakadhārāgṛhaṃ krodhasya, sakāñcanapratimaṃ mahāniketanamahaṃkārasya, sagaṇḍaśailaprasravaṇaṃ krīḍāparvatamavalepasya, sadantatoraṇaṃ vajramandiraṃ darpasya, uccakumbhakūṭāṭṭālakavikaṭaṃ saṃcāri giridurgaṃ rājyasya, kṛtānekabāṇavivarasaharaṃ lohaprākāraṃ pṛthivyāḥ, śilīmukhaśatajhāṃkāritaṃ pārijātapādapaṃ bhūnandanasya, tathā ca saṃgītagṛhaṃ karṇatālatāṇḍavānām, āpānamaṇḍapaṃ madhupamaṇḍalānām, akṣuṇṇapradoṣaṃ nakṣatramālāmaṇḍalānām, akālaprāvṛṭkālaṃ madamahānadīpūraplavānām, alīkaśaratsamayaṃ saptacchadavanaparimalānām, apūrvahimāgamaṃ śīkaranīhārāṇām, mithyājaladharaṃ garjitāḍambarāṇāṃ darpaśātamapaśyat /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.