PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.571back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.570sasambhramopagataiśca kṛtapraṇāmaiḥ pratīhāramaṇḍalairupadiśyamānamārgaḥ, sarvataḥ pracalitena ca pūrvakṛtāvasthānena dūraparyyastamauliśithilitacūḍāmaṇimarīcicumbitavasudhātalena rājalokena pratyekaśaḥ pratīhāranivedyamānena sādaraṃ praṇamyamānaḥ, pade pade cābhyantaravinirgatābhirācārakuśalābhirantaḥpuravṛddhābhiḥ kriyamāṇāvataraṇamaṅgalaḥ, bhuvanāntarāṇīva vividhaprāṇisahasrataṅkulāni saptakakṣāntarāṇyatikramya, abhyantarāvasthitam, anavarataśastragrahaṇaśyāmikālīḍhakaratalaiḥ karacaraṇalocanavarjamasitalohajālakāvṛtaśarīraiḥ, ālānastambhairiva gajamadaparimalalobhanirantaranilīnamadhukarapaṭalajaṭilaiḥ kulakramāgatairudāttānvayairanuraktairmahāprāṇatayā atikarkaśatayā ca dānavairiva atiśayākāraiḥ sambhāvyamānaparākramaiḥ sarvataḥ śarīrarakṣādhikāraniyuktaiḥ puruṣāiḥ parivṛtam, ubhayato vāravilāsinībhiścānavaratamuddhayamānadhavalacāmaram, amalapulinatalaśobhinī surakuñjaramiva mandākinīvāriṇi haṃsadhavalaśayanatale niṣaṇṇaṃ pitaramapaśyat' /
kad pb1.571ālokaye'ti ca pratīhāravacanānantaram, atidūrāvanatena calitacūḍāmaṇinā śirasā kṛtapraṇāmam, 'ehyehi' ityabhidadhānaḥ dūrādeva prasāritabhujayugalaḥ, śayanatalādīṣaducchvasitamūrtiḥ, ānandajalapūryyamāṇaṃlocanaḥ samudgatapulakatayā sīvyanniva, ekīkurvanniva pibanniva taṃ pitā vinayāvanatamāliliṅga /
kad pb1.572āliṅgitonmuktaśca pituścaraṇapīṭhasamīpe piṇḍīkṛtamuttarīyamātmīyaṃ tāmbūlakaraṅkavāhinyā satvaramāsanīkṛtam 'apanaye'ti śanairvadannagnacaraṇena samutsāryya candrāpīḍaḥ kṣititala eva niṣasāda /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.