PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for harṣacaritam 2.15back to results view  |  new search 
 
Text Nameharṣacaritam
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
har 2.14aśiśirasamayena cakravākamithunābhinanditāḥ sarita iva tanimānamānīyanta soḍupāḥ śarvaryaḥ /
har 2.15abhinavapaṭupāṭalāmodasurabhiparimalaṃ na kevalaṃ jalam, janasya pavanamapi pātumabhūdabhilāṣo divasakarasaṃtāpāt /
har 2.16krameṇa ca kharakhagamayūkhe, khaṇḍitaśaiśave, śuṣyatsarasi, sīdatsrotasi, mandanirjhare, jhillikājhāṃkāriṇī, kātarakapotakūjitānubandhabadhiritaviśve, viśvasatpatattriṇi, karīṣaṃkaṣamaruti, viralavīrudhi, rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake, tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe, dūyamānadviradadīnadānāśyānaśyāmikālīnamūkamadhulihi, lohitāyamānamandārasindūritasīmni, salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi, gharmamarmaritagarmuti, taptapāṃśukukūlakātaravikire, vivaraśaraṇaśvāvidhi, taṭārjunakurarakūṭājvaranivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi, dāvajanitajagannīrājane, rajanīrājayakṣmaṇi, kaṭhorībhavati nidāghakāle pratidiśamāṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ, prapakvakapikacchūgucchacchaṭācchoṭanacāpalairakāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ, sthūladṛśaccūrṇamucaḥ, mucukundakandaladalanadanturāḥ, samantataḥ patanmukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ, taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi, śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ, raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ, dāvadagdhasthalīmaṣīmalanamalināḥ, śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ, saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ, saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ, sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ, sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ, sāvīcivīcaya iva mahoṣmamuktibhiḥ, lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ, dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ, sirālā iva tṛṇaveṇīvikiraṇaiḥ, ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ, daṃṣṭrālā iva calitaśalalasūcīśataiḥ, jihvālā iva vaiśvānaraśikhābhiḥ, utsarpatsarpakañcukacūḍālā brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalamadhubhirabhyasyantaḥ sakalasalilocchoṣagharmaghoṣaṇāpaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanavibhīṣikāmudbhāvayantaḥ, cyutacalacāṣapakṣaśreṇīśāritasṛtayaḥ, tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ, giriguhāgambhīrajhāṃkārabhīṣaṇabhrāntayaḥ, bhuvanabhasmīkaraṇābhicāracarupacanacaturā rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhistarpayantastāravānvanavibhāvasūn, aśiśirasikatātārakitaraṃhasaḥ, taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ, dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ, prāvartantonmattā mātariśvānaḥ /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.