PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for harṣacaritam 2.18back to results view  |  new search 
 
Text Nameharṣacaritam
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
har 2.17sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ, kvacitsvacchandatṛṇacāriṇo hariṇāḥ, kvacittarutalavivaravivartino babhravaḥ, kvacijjaṭāvalambinaḥ kapilāḥ, kvacicchakunakulakulāyapātinaḥ śyenāḥ, kvacidvilīnalākṣārasalohitacchavayo'dharāḥ, kvacidāsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ, kvaciddagdhaniḥśeṣajanmahetavo nirvāṇāḥ, kvacitkusumavāsitāmbarasurabhayo rāgiṇaḥ, kvacitsadhūmodgārā mandarucayaḥ, kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ, kvacidveṇuśikharalagnamūrtayo'tyantavṛddhāḥ, kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ, kvacitsarvarasabhujaḥ pīvānaḥ, kvaciddagdhaguggulavo raudrāḥ, kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ, caṭulaśikhānartanārambhārabhaṭīnaṭāḥ śuṣkakāsārasṛtibhiḥ, sphuṭannīrasanīvārabījalājavarṣibhirjvālāñjalibhirarcayanta iva gharmaghṛṇim, aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ, svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ, satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣyeṣu, śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu, svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu, khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu, pratyadṛśyanta dāruṇā dāvāgnayaḥ /
har 2.18tathābhūte ca tasminnatyugre grīṣmasamaye kadācidasya svagṛhāvasthitasya bhuktavato'parāhṇasamaye bhrātā pāraśavaścandrasenanāmā praviśyākathayat - "eṣa khalu devasya catuḥsamudrādhipateḥ sakalarājacakracūḍāmaṇiśreṇīśāṇakoṇakaṣaṇanirmalīkṛtacaraṇanakhamaṇeḥ sarvacakravartināṃ dhaureyasya mahārājādhirājaparameśvaraśrīharṣadevasya bhrātrā kṛṣṇanāmnā bhavatāmantikaṃ prajñātatamo dīrghādhvagaḥ prahito dvāramadhyāste" iti /
har 2.19so'bravīt - "āyuṣman, avilambitaṃ praveśayainam" iti /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.