PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for harṣacaritam 2.19back to results view  |  new search 
 
Text Nameharṣacaritam
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
har 2.18tathābhūte ca tasminnatyugre grīṣmasamaye kadācidasya svagṛhāvasthitasya bhuktavato'parāhṇasamaye bhrātā pāraśavaścandrasenanāmā praviśyākathayat - "eṣa khalu devasya catuḥsamudrādhipateḥ sakalarājacakracūḍāmaṇiśreṇīśāṇakoṇakaṣaṇanirmalīkṛtacaraṇanakhamaṇeḥ sarvacakravartināṃ dhaureyasya mahārājādhirājaparameśvaraśrīharṣadevasya bhrātrā kṛṣṇanāmnā bhavatāmantikaṃ prajñātatamo dīrghādhvagaḥ prahito dvāramadhyāste" iti /
har 2.19so'bravīt - "āyuṣman, avilambitaṃ praveśayainam" iti /
har 2.20atha tenānīyamānam, atidūragamanagurujaḍajaṅgham, kārdamikacelacīrikāniyamitoccaṇḍacaṇḍātakam, pṛṣṭhapreṅkhatpaṭaccarakarpaṭaghaṭitagalitagranthim, atinibiḍasūtrabandhanimnitāntarālakṛtavyavacchedayā lekhamālikayā parikalitamūrdhānam, praviśantaṃ lekhahārakamadrākṣīt /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.