PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for harṣacaritam 8.20back to results view  |  new search 
 
Text Nameharṣacaritam
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
har 8.19prakāśaṃ cābravīt - " aṅga, samupadiśa tamuddeśaṃ yatrāste sa piṇḍapātī" iti /
har 8.20evamuktvā ca tenaivopadiśyamānavartmā prāvartata gantum /
har 8.21atha krameṇa gacchata eva tasya anavakeśinaḥ, kuṅmulitakarṇikārāḥ, pracuracampakāḥ, sphītaphalegrahayaḥ, phalabharabharitanameravaḥ, nīladalanaladanārikelanikarāḥ, harikesarasaralaparikarāḥ, korakanikurambaromāñcitakurabakarājayaḥ, raktāśokapallavalāvaṇyalipyamānadaśadiśaḥ, pravikasitakesararajovisarabadhyamānacārudhūsarimāṇaḥ, svarajaḥ sikatilatilakatalāḥ, pravicalitahiṅgavaḥ, pracurapūgaphalāḥ, prasavapūgapiṅgapriyaṅgavaḥ, parāgapiñjaritamañjarīpuñjyamānamadhupamañjuśiñjājanitajanamudaḥ, madamalamecakitamucukundaskandhakāṇḍakathyamānaniḥśaṅkakarikaraṭakaṇḍūtayaḥ, tamaḥkālatamatamālamālāmīlitātapāḥ, stabakadanturitadevadāravaḥ, taralatāmbūlīstambajālakitajambūjambīravīthayaḥ, kusumarajodhavaladhūlīkadambacakracumbitavyomānaḥ, bahalamadhumokṣokṣitakṣitayaḥ? parimalaghaṭitaghrāṇatṛptayaḥ, katipayadivasasūtakukkuṭīkuṭīkṛtakuṭajakoṭarāḥ, caṭakāsaṃcāryamāṇavācāṭacāṭakerakriyamāṇacāṭavaḥ, sahacarīcāraṇacañcuracakoracañcavaḥ, nirbhayabhūribhuruṇḍabhujyamānapākakapilapīlavaḥ, sadāphalakaṭphalaphalaviśasananiḥśūkaśukaśakuntaśātitaśalāṭavaḥ, śaileyasukumāraśilātalasukhaśayitaśaśaśiśavaḥ, śephālikāśiphāvivaravisrabdhavivartamānagodherarāśayaḥ, nirātaṅkaraṅkavaḥ, nirākulanakulakelayaḥ, kalakokilakulakavalitakalikodgamāḥ, sahakārārāmaromanthāyamānacamūruyūthāḥ, yathāsukhaniṣaṇṇanīlāṇḍajamaṇḍalāḥ, nirvikāravṛkavilokyamānapotapītagavayadhenavaḥ, śravaṇahārisanīḍagirinitambanirjharaninādanidrānandamandāyamānakarikulakarṇatāladundubhayḥ, samāsannakinnarīgītaravarasamānaruravaḥ, pramuditataratakṣavaḥ kṣataharitaharidrādravarajyamānanavavarāhapotapotravalayaḥ, guñjākuñjaguñjajjāhakāḥ, jātīphalakasuptaśālijātakavalayaḥ, daśanakupitakapipotapeṭakapāṭitapāṭalakīṭapuṭakāḥ, lakucalampaṭagolāṅgūlalaṅghyamānalavalayaḥ, baddhavālukālavālavalayāḥ, kuṭilakuṭāvalivalitavegagirinadikāsrotasaḥ, nibiḍaśākhākāṇḍalambamānakamaṇḍalavaḥ, sūtraśikyāsaktariktabhikṣākapālapallavitalatāmaṇḍapāḥ, nikaṭakuṭīkṛtapāṭalamudrācaityakamūrtayaḥ, cīvarāmbararāgakaṣāyodakadūṣitoddeśāḥ, meghamayā iva kṛtaśikhaṇḍikulakolāhalāḥ, vedamayā ivāparimitaśākhābhedagahanāḥ, māṇikyamayā iva mahānīlatanavaḥ, timiramayā iva sakalajananayanamuṣaḥ, yāmunā ivordhvīkṛtamahāhradāḥ, marakatamṇiśyāmalāḥ krīḍāparvatakā iva vasantasya, añjanācalā iva pallavitāḥ, tanayā ivāṭavījātā vindhyasya, pātālāndhakārarāśaya iva bhittvā bhuvamutthitāḥ prativeśikā iva varṣāvāsarāṇām, aṃśāratārā iva kṛṣṇarātrīṇām, indranīlamayāḥ prāsādā iva vanadevatānām, purastāddarśanapathamavaterustaravaḥ /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.