PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for harṣacaritam 8.23back to results view  |  new search 
 
Text Nameharṣacaritam
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
har 8.22tato narapaterabhavanmanasyadūravartinā khalu bhavitavyaṃ bhadanteneti /
har 8.23avatīrya ca girisariti samupaspṛśya yugapadviśrāmasamayasamunmuktaheṣāghoṣabadhirīkṛtāṭavīgahanāmasminneva pradeśe sthāpayitvā vājisenāmavalambya ca tapasvijanadarśanocitaṃ vinayaṃ hṛdayena dakṣiṇena ca hastena mādhavaguptamaṃśe viralaireva rājabhiranugamyamānaścaraṇābhyāmeva prāvartata gantum /
har 8.24atha teṣāṃ tarūṇāṃ madhye nānādeśīyaiḥ sthānasthāneṣu sthāṇūnāśritaiḥ śilātaleṣūpaviṣṭairlatābhavanānyadhyāvasadbhiraraṇyānīnikuñjeṣu nilīnairviṭapacchāyāsu niṣaṇṇaistarumūlāni niṣevamāṇairvītarāgairārhatairmaskaribhiḥ śvetapaṭaiḥ pāṇḍuribhikṣubhirbhāgavatairvarṇibhiḥ keśaluñcanaiḥ kāpilairjainairlokāyatikaiḥ kāṇādairaupaniṣadairaiśvarakāraṇikaiḥ kārandhamibhirdharmaśāstribhiḥ, paurāṇikaiḥ sāptatantavaiḥ śābdaiḥpāñcarātrikairanyaiśca svānsvānsiddhāntāñśṛṇvadbhirabhiyuktaiścantayadbhiśca pratyuccaradbhiśca saṃśayānaiśca niścinvadbhiśca vyutpādayadbhiśca vivadamānaiścābhyasyadbhiśca vyācakṣāṇaiśca śiṣyatāṃ pratipannairdūrādevāvedyamānam, ativinītaiḥ kapibhirapi caityakarma kurvāṇaistrisaraṇaparaiḥ paramopāsakaiḥ śukairapi śākyaśāsanakuśalaiḥ kośaṃ samupadiśadbhiḥ śikṣāpadopadeśopaśamaśālinībhiḥ śārikābhirapi dharmadeśanāṃ darśayantībhiranavarataśravaṇagṛhītālīkaiḥ kauśikairapi bodhisattvajātakāni japadbhirjātasaugataśīlaśītalasvabhāvaiḥ śārdūlairapyamāṃsāśibhirupāsyamānam, āsanopāntopaviṣṭavisrabdhānekakesariśavakatayā muniparameśvaram, akṛtrima iva siṃhāsane niṣaṇṇam, upaśamamiva pibadbhirvanahariṇairjihvālatābhirupalihyamānapādapallavam, vāmakaratalaniviṣṭena nīvāramaśnatā? pārāvatapotena karṇotpaleneva priyāṃ maitrīṃ prasādayantam, itastataḥ pipīlakaśreṇīnāṃ śyāmākataṇḍulakaṇānsvayameva kirantam, aruṇena cīvarapaṭalena mradīyasā saṃvītam, bahalabālātapānuliptamiva pauraṃdaraṃ digbhāgamullikhitapadmarāgaprabhāpratimayā raktāvadātayā dehaprabhayā pāṭalīkṛtānāṃ kāṣāyagrahaṇamiva diśāmapyupadiśantam, anauddhatyādadhomukhena mandamukulitakumudākareṇa snigdhadhavalaprasannena cakṣuṣā janakṣuṇṇakṣudrajantujīvanārthamamṛtamiva varṣantam, sarvaśāstrākṣaraparamāṇubhiriva nirmitaṃ paramasaugatamapyavalokiteśvaram, askhalitatmapi tapasi lagnam, ālokamiva yathāvasthitasakalapadārthaprakāśakam, darśanārthināṃ sugatasyāpyabhigamanīyamiva, dharmasyāpyārādhanīyamiva, prasādasyāpi prasādanīyamiva, mānasyāpi mānanīyamiva, vandyatvasyāpi vandanīyamiva, janma yamasya, nemiṃ niyamasya, tattvaṃ tapasaḥ, śarīraṃ śaucasya, kośaṃ kuśalasya, veśma viśvāsasya, saṭvṛttaṃ sadvṛttatāyāḥ?, sarvasvaṃ sarvajñatāyāḥ, dākṣyaṃ dākṣiṇyasya, pāraṃ parānukampāyāḥ, nirvṛtiṃ sukhasya, madhyame vayasi vartamānaṃ divākaramintramadrākṣīt /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.