PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.1583back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.1582astamupagate ca bhagavati saptasaptau, āvāsiteṣu yathāsampannapādapataleṣu rājasūnuṣu, śakhāvasaktāpanītaparyāṇeṣu kṣititalaluṇṭhanapāṃśulasaṭāvadhūnanānumitotsāheṣu gṛhītakatipayaśaṣyakavaleṣu pītodakeṣu snānārdrapṛṣṭhatayā vigataśramameṣu puronikhātakuntayaṣṭiṣu saṃyateṣu vājiṣu, vājisamīpaviracitaparṇasaṃstare ca divasagamanakhinnaparivarttitayāmike suṣupsati sainikajane, kṛtabahupāvakaprabhāpītatamasi divasa iva virājamāne senāniveśe candrāpīḍaḥ parijanenaikadeśe saṃyatasyendrāyudhasya puraḥ parikalpitaṃ pratīhāraniveditaṃ śayanīyamagāt /
kad pb1.1583niṣaṇṇasya cāsya tatkṣaṇameva pasparśa duḥkhāsikā hṛdayam, aratigṛhītaśca visarjayāmbabhūva rājalokam, ativallabhānapi nālalāpa pārśvasthān, nimīlitalocano muhurmuhurmanasā jagāma kimpuruṣaviṣayam, ananyacetāḥ sasmāra hemakūṭasya, niṣkāraṇabāndhavatāmacintayanmahāśvetāpādānām, jīvitaphalamabhilalāṣa punaḥ punaḥ kādambarīdarśanam, apagatābhimānapeśalāya nitarāmaspṛhayanmadalekhāparicayāya, tamālikāṃ draṣṭumācakāṅkṣa, keyūrakāgamanamutpraikṣata, himagṛhakamapaśyat, uṣṇamāyataṃ punaruktaṃ niśaśvāsa babandha cādhikāṃ prītiṃ śeṣahāre, paścāt sthitāṃ puṇyabhāginīmamanyata patralekhām, evañcānupajātanidra eva tāmanayanniśām /
kad pb1.1584uṣasi cotthāya tasya jaraddraviḍadhārmikasyecchayā nisṛṣṭairdhanavisaraiḥ pūrayitvā manoratham, abhimatamabhiramaṇīyeṣu pradeśeṣu nivasannalpairevāhobhirujjayinīmājagāma /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.