PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.596back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.595harivakṣaḥsthalanivāsāsadgrahavyasaninī hatā khalu lakṣmīḥ, yā vigrahavatī bhavantaṃ nopasarpati /
kad pb1.596sarvathā kalpakoṭīrmahāvarāha iva daṃṣṭrāvalayena vaha bāhunā vasundharābhāraṃ saha pitrā' ityabhidhāya svayamābharaṇavasanakusumāṅgarāgādibhirabhyarcya visarjayāñcakāra /
kad pb1.597visarjitaścotthāyāntaḥpuraṃ praviśya dṛṣṭvā vaiśampāyanamātaraṃ manoramābhidhānāṃ nirgatya samāruhyendrāyudhaṃ pitrā pūrvakalpitaṃ praticchandakamiva rājakulasya, dvārāvasthitasitapūrṇakalasam, ābaddhaharitavandanamālam, ullasitapatākāsahasram, abhyāhatamaṅgalatūryyaravaparipūritadigantaram, uparacitavikacakamalakusumaprakaram, acirakṛtāgnikāryyam, ujjvalaviviktaparijanam, upapāditāśeṣagṛhapraveśamaṅgalam, kumāro bhavanaṃ jagāma /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.