PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī ub1.1398back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad ub1.1397tadājñāpitaṃ kṛtamavadhārayatu devī' /
kad ub1.1398ityuktvā meghanādastvaritakanāmānaṃ kumārabālasevakamāhūya taiḥ saha vyasarjayat /
kad ub1.1399atha subahudivasāpagame vārtāṃ vinottāmyantī candrāpīḍasyaivāgamanāyopayācitaṃ kartumavantīnāmanagarīdevatānāmavantimātṛṇāmāyatanaṃ nirgatā vilāsavatī 'devi, diṣṭyā vardhase, prasannāstevantimātaraḥ, parāgatā yuvarājavārtāharāḥ' iti sahasaiva saṃbhramapradhāvitāt parijanādupaśrutyānandabāṣpajalalulitayā jalārdrendīvaradalasrajeva vikṣepadīrghayā dṛṣṭyārcayantīva ciraṃ dṛṣṭvā kakubho mṛgāṅganeva paribhraṣṭabālapotā phūtkṛtya prākṛtevārtā 'kenedamamṛtaṃ me vākchalād vṛṣṭaṃ, kasyānukampāsmiñjane jātā, kena dṛṣṭāḥ, kiyaddūre vartante, kiṃ vā taiḥ kathitaṃ, kuśalaṃ me vatsasya' iti pṛcchantyevādrākṣīditastato yathādarśanaṃ saṃghaśaḥ pradhāvitena narapatipratibaddhenāpratibaddhena cojjayinīnivāsinā janena 'āgato yuvarājaḥ kiyaddūrebhavadbhiḥ parityaktaḥ, divaseṣveteṣu kva vartate, kva vā bhavadbhiryātvā dṛṣṭaḥ, kva vātikaṣṭastenātivāhito vāhanamātrasādhanena dhārādharāgamaḥ, turagapṛṣṭhagatasya manye vahata evāsyāpakrāntastvaritaka etadvetti, kimanena veditenāpyetatkathayatu yadarthamayaṃ kleśaḥ kṛto yuvarājena sa dṛṣṭo vaiśampāyanaḥ pratyānīto vā militosya patralekhāsahito meghanādaḥ, dattaḥ kathaṃ kaścidapi saṃdeśo devavardhanena me mitramevāsāvadyārabhya rābhasikatayaiva vināśaṃ balādgatasya bāladharmaṇo vatsasya bibhemyeva vārtāṃ pṛcchannapi jīvatyasāvasya vājī yo yuvarājena prasādīkṛtaḥ, prasīdata sādināṃ prathamasya pṛthuvarmaṇo mātulasya me kathayata vārtām, utprekṣāmahe mahānaśvavārairanubhūtaḥ kleśa iti, kuśalaṃ mahāśvapateraśvasenasya, śvaśurosāvasmākam, vismayaḥ kṛtosmatpitrāpi yaccihnakamapi bhavatāṃ haste na kiṃcitprahitam, āhitabhara evāsau yuvarājabhavane dṛṣṭo bhavadbhirbhrātā me bharatasenaḥ, saparijanasya senāpaterbhadraṃ bhadrasenasya, sevāvyasanī sūnurme kumāravarmā tatra lagati, balādhikṛtasya kā vārtāvantisenasya roṣitastenāsīnnāsīrārthaṃ yuvarājaḥ, rājakule kaḥ prasādavitto vardhamāno mānyate vā kena vā kiṃ labdhametāvadbhirdivasaiḥ, ājīvanikā bahavaḥ khalvabhinavasevakā jātāḥ, yātu tāvatsarvamevānyadyena dṛṣṭaḥ sa kathayatu sarvasenasūnorvīrasenasya vārtāṃ pitaryuparate prathamameva sa praviṣṭo yātrāṃ mātrāsya duḥkhāntaritapratyagrapatimaraṇaśokādaśanakriyaiva parityaktā na vidma evaṃ kathaṃ sā jīvati, ityetāni cānyāni ca pratipadaṃ pṛcchyamānānapyadattavacaso nāsāgrasthitamanyugarbhadṛṣṭīnāviṣṭāniva, adhvaśramaniḥsahāṅgānapi padākṛṣṭisaṃbhāvitodyamāyāsitayā gatyā gacchataśca, atimalinapaṭaccarācchāditān, asaṃskāramalinakāyān, anekadhaivodbaddhādhvadhūliparuṣamūrdhajāndhvajānivādhvakleśasyāśrayāniva śramasya padanyāsāniva daurmanasyasyāvāsāniva pravāsasya saṃdarbhāniva sarvaduḥkhānāṃ dūrata eva tvaritakasametāṃstāṃllekhahārakān ālokya tasminneva mātṛgṛhāṅgaṇe sthitvā teṣāmāhvānāyādideśa /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.