PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for daśakumāracaritam pp5.4back to results view  |  new search 
 
Text Namedaśakumāracaritam
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
dkc pp5.3tatra ratipratikṛtimavantisundarīṃ draṣṭukāmaḥ kāma iva vasantasahāyaḥ puṣpodbhavasamanvito rājavāhanastadupavanaṃ praviśya tatratatra malayamārutāndolitaśākhānirantarasamudbhinnakisalayakusumaphalasamullasiteṣu rasālataruṣu kokilakulakīrālimadhukarāṇāmālāpāñśrāvaṃśrāvaṃ vikasadindīvarakahlārakairavarājīvarājikelilolakalahaṃsasārasakāraṇḍavacakravākacakravālakalaravavyākulavimalaśītalasalilalalitāni sarāṃsi darśaṃdarśamamandalīlayā lalanāsamīpamavāpa /
dkc pp5.4bālacandrikayā niḥśaṅkamita āgamyatāmiti hastasaṃjñayā samāhūto nijatejonirjitapuruhūto rājavāhanaḥ kṛśodaryā avantisundaryā antikaṃ samājagāma /
dkc pp5.5yā vasantasahāyena samutsukatayā rateḥ kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayamudyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacakracāturyeṇa ghanaṃ jaghanaṃ kiṃcidvikasitalīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvaliṃ pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitamagradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanaṃ jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdaḥ sudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.