PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.186back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.185āgṛhītadhautadhavalavalkalaśca sajyotsna iva sandhyātapaḥ karatalanirdhūnanaviśadasaṭaḥ pratyagrasnānārdrajaṭena sakalena tena munikumārakadambakenānugamyamāno māṃ gṛhītvā tapovanābhimukhaṃ śanaiḥ śanairagacchat /
kad pb1.186anatidūramiva gatvā diśi diśi sadāsannihitakusuma phalaiḥ tālatilakatamālahintālavakulabahulaiḥ, elālatākulitanārikelakalāpaiḥ, ālolalodhralavalīlavaṅgapallavaiḥ, ullasatcūtareṇupaṭalaiḥ, alikulajhaṅkāramukharasahakāraiḥ, unmadakokilakulakalālāpakolāhalibhiḥ, utphullaketakīkusumamañjarīrajaḥpuñjapiñjaraiḥ, pūgīlatādolādhirūḍhavanadevataiḥ, tārakāvarṣamivādharmmavināśapiśunaṃ kusumanikaramanilacalitamanavaratamatidhavalamutsṛjadbhiḥ, saṃsaktapādapaiḥ kānanairupagūḍham, acakitapracalitakṛṣṇasāraśataśabalābhiḥ, utphullasthalakamalinīlohinībhiḥ, mārīcamāyāmṛgāvalūnaprarūḍhavīruddalābhiḥ, dāśarathicāpakoṭikṣatakandagarttaviṣamitatalābhiḥ, daṇḍakāraṇyasthalībhirupaśobhitaprāntam, āgṛhītasamitkuśakusumamṛdbhiḥ adhyayana mukharaśiṣyānugataiḥ sarvataḥ praviśadbhiḥ munibhiraśūnyopakaṇṭham, utkaṇṭhitaśikhaṇḍimaṇḍalaśrūyamāṇajalakalaśapūraṇadhvānam, anavaratājyāhutiprītaiścitrabhānubhiḥ saśarīrameva munijanamamaralokaṃ ninīṣubhiḥ, uddhūyamānadhūmalekhācchalenābaddhyamānasvargamārgagamanasāpānasetumivopalakṣyamāṇam, āsannavattinībhistapodhanasamparkādivāpagatakāluṣyābhiḥ, taraṅgaparamparāsaṃkrāntaravibimbapaṅktibhiḥ, tāpasadarśanāgatasaptarṣimālāvigāhyamānābhiriva, ativikacakumudavanamṛṣijanamupāsitumavatīrṇaṃ grahagaṇamiva niśāsūdvahantībhirdīrghikābhiḥ parivṛtam, anilāvanamitaśikharābhiḥ praṇamyamānamiva vanalatābhiḥ, anavaratamuktakusumairabhyarcyamānamiva pādapaiḥ, ābaddhapallavāñjalibhiḥ upāsyamānamiva viṭapaiḥ, uṭajājiraprakīrṇaśuṣyacchyāmākam, upasaṃgṛhītāmalakalavalīlavaṅgakarkandhūkadalīlakucacūtapanasatālaphalam, adhyayanamukharavaṭujanam, anavarataśravaṇagṛhītavaṣaṭakāravācālaśukakulam, anekasārikodghuṣyamāṇasubrahmaṇyam, araṇyakukkuṭopabhujyamānavaiśvadevavalipiṇḍam, āsannavāpīkalahaṃsapotabhujyamānanīvāravalim, eṇījihvāpallavopalihyamānamunibālakam, agnikāryyārddhadagdhasimasimāyamānakuśasamitkusumam, upalabhagnanārikelarasasnigdhaśilātalam, acirakṣuṇṇavalkalarasapāṭalabhūtalam, raktacandanopaliptādityamaṇḍalanihitakaravīrakusumam, itastato vikṣiptabhasmalekhālaṅkṛtamunijanabhojanabhūmibhāgam, paricitaśākhāmṛgakarākṛṣṭayaṣṭiniṣkāśyamānajaradandhatāpasam, ibhakarabhakārddhopabhuktapatitaiḥ sarasvatībhujalatāvigalitaiḥ śaṅkhavalayairiva mṛgālaśakalaiḥ kalmāṣitam, ṛṣijanārthameṇakairviṣāṇaśikharotkhanyamānavividhakandamūlam, ambupūrṇapuṣkarapuṭairvanakaribhirāpūryyamāṇaviṭapālavālakam, ṛṣikumārakākṛṣyamāṇavanavarāhadaṃṣṭrāntarālalagnaśālūkam, upajātaparicayaiḥ kalāpibhiḥ pakṣapuṭapavanasandhukṣyamāṇa munihomahutāśanam, ārabdhāmṛtacarucārugandham, arddhapakvapuroḍāśapuṇyaparimalāmoditam, avicchinnājyadhārāhutihutabhughuṅkāramukharitam, upacaryyamāṇātithivargam, pūjyamānapitṛdaivatam, arcyamāna hariharapitāmaham, upadiśyamānaśrāddhakalpam, vyākhyāyamānayajñavidyam, ālocyamānadharmmaśāstram, paṭhyamānavividhapustakam, vicāryyamāṇasakalaśāstrārtham, ārabhyamāṇaparṇaśālam, upalipyamānājiram, upamṛjyamānoṭajābhyantaram, ābadhyamānadhyānam, sādhyamānamantram, abhyasyamānayogam, upahriyamāṇavanadevatāvalim, nirvarttyamānamauñjamekhalam, prakṣālyamānavalkalam, upasaṃgṛhyamāṇasamidham, saṃskriyamāṇakṛṣṇājinam, gṛhyamāṇagavedhukam, śoṣyamāṇapuṣkarabījam, grathyamānākṣamālam, gṛhyamāṇatripuṇḍrakam, nyasyamānavetradaṇḍam, āpūryyamāṇakamaṇḍalum, adṛṣṭapūrvaṃ kalikālasya, aparicitamanṛtasya, aśrutapūrvamanaṅgasya, abjayonimiva tribhuvanavanditam, asurārimiva prakaṭitavarāhanarasiṃharūpam, sāṃkhyamiva kapilādhiṣṭhitam, mathuropavanamiva balāvalīḍhadarpitadhenukam, udayanamivānanditavatsakulam, kimpuruṣādhirājyamiva munijanagṛhītakalaśābhiṣicyamānadrumam, nidāghasamayāvasānamiva āsannajalaprapātam, jaladharasamayamiva vanagahanamadhyasukhasuptaharim, hanūmantamivaśilāśakalaprahārasañcūṇitākṣāsthisañcayam, khāṇḍavavināśodyatārjunamiva prārabdhāgnikāryyam, surabhivilepanadharamapi satatāvirbhūtadhūmagandham, mātaṅgakulādhyāsitamapi pavitram, ullasitadhūmaketuśatamapi praśāntopadravam, paripūrṇadvijapatimaṇḍalasanāthamapi sadāsannihitatarugahanāndhakāram, atiramaṇīyamaparamiva brahmalokamāśramamapaśyam /
kad pb1.187yatra ca malinatā havirdhūmeṣu na cariteṣu, mukharāgaḥ śukeṣu na kopeṣu, tīkṣṇatā kuśāgreṣu na svabhāveṣu, cañcalatā kadalīdaleṣu na manaḥsu, cakṣūrāgaḥ kokileṣu na parakalatreṣu, kaṇṭhagrahaḥ kamaṇḍaluṣu na surateṣu, mekhalābandho vrateṣu nerṣyākalaheṣu, stanasparśī homadhenuṣu na vanitāsu, pakṣapātaḥ kṛkavākuṣu na vidyāvivādeṣu, bhrāntiranakapradakṣiṇeṣu, na śāstreṣu, vasusaṅkīrttanaṃ divyakathāsu na tṛṣṇāsu, gaṇanā rudrākṣavalayeṣu na śarīreṣu, munibālanāśaḥ kratudīkṣayā na mṛtyunā, rāmānurāgo rāmāyaṇena na yauvanena, mukhabhaṅgavikāro jarayā na dhanābhimānena /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.