PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.568back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.567krameṇa ca yāmāvasthitābhiḥ anavaratakaraṭasthalavigalitamadamasīpaṅkakarībhiḥ añjanagirimālāmalinābhiḥ kuñjaraghaṭābhirandhakāritadiṅmukhatayā jaladharrādavasāyamānam, uddaṇḍadhavalātapatrasahasrasaṅkaṭam, anekadvīpāntarāgatadūtaśatasamākulaṃ rājadvāramāsādyaturaṅgamādavatatāra /
kad pb1.568avatīryya ca karatalena kare vaiśampāyanamavalambya puraḥ savinayaṃ prasthitena balāhakenopadiśyamānamārgaḥ tribhuvanamiva puñjobhūtam, āgṛhītakanakavetralataiḥ sitavārabāṇaiḥ sitāṅgarāgaiḥ sitakusumaśekharaiḥ sitoṣṇīṣaiḥ sitaveṣaparigrahatayā śvetadvīpasambhavairiva kutayugapuruṣairiva mahāpramāṇairdivāniśamālikhitairiva utkīrṇairiva toraṇastambhaniṣaṇṇairdvārapālairanujjhitadvāradeśam, anekasañjavanacadraśālāviṭaṅkavedikāsaṅkaṭaśikharairabhraṅkaṣairupahasitakailāsaśailaśobhaiḥ amalasudhāvadātaiḥ saprāleyaśailamiva mahāprāsādaiḥ, anekavātāyanavivaravinirgatayuvatibhūṣaṇakiraṇasahasratayā kanakaśṛṅkhalājālakenevoparivistīrṇena virājamānam, antargatāyudhanivahābhirāśīviṣakulasaṅkulābhiḥ pātālaguhābhirivātigambhīrābhirāyudhaśālābhirupetam, abalācaraṇālaktakarasaraktamaṇiśakalaiḥ śikharanilīnaśikhikulakṛtakekāravakalakalaiḥ krīḍāparvatakairupaśobhitam, ujjvalavarṇakambalāvaguṇṭhitakanakaparyyāṇābhiḥ pralambacāmarakalāpa cumbita calakarṇapallavābhiḥkulayuvatibhirivoparūḍhaśikṣāvinayanibhṛtābhiḥ yāmakareṇukābhiraśūnyakakṣāntaram, ālānastambhaniṣaṇṇena ca navajaladharaghoṣagambhīram, anugatavīṇāveṇuravaramyam, āsphālitaghargharikāghargharam, anavaratamṛdumṛdaṅgadhvanim, āmīlitalocanatribhāgeṇa vāmadaśanakoṭiniṣāṇahastena niścalakarṇatālenākarṇayatā, salīlamubhayapārśvāvalambivarṇakambalatayā vindhyagiriṇevāviṣkṛtadhātuvicitrapakṣasampuṭena, ādhoraṇagītānandakṛtamandrakaṇṭhagarjitena, madajalaśabalaśaṅkhaśobhitaśravaṇapuṭena, rajanikarabimbacumbisaṃvarttakāmbudavṛndaviḍambakena karṇāntalambinā kāñcanamayena kṛtakarṇapūramivāṅkuśena mukhamadvahatā, madajalamalinena dvitīyeneva karṇacāmareṇa kapolataladolāyamānena madhukarakulenālaṅkriyamāṇena, atyudagratayā pūrvakāyasya ativāmanatayā ca jaghanabhāgasya pātālādiva uttiṣṭhatā, niśāsamayeneva parisphuratsārddhacandranakṣatramālena, śaradārambheṇeva prakaṭitāruṇacārupuṣkareṇa, vāmanarūpeṇeva kṛtatripadīvilāsena, sphaṭikagiritaṭeneva lagnasiṃhamukhapratimena, prasādhiteneva ālolakarṇapallavāhatamukhena, gandhamādananāmnā gandhahastinā sanāthīkṛtaikadeśam, ujjvalapaṭṭakambalapaṭuprāvāritapṛṣṭhaiśca rasitamadhuraghaṇṭikāravamukharakaṇṭhaiḥ, mañjiṣṭhālohitaskandhakesarabālaiḥ, nihatavanagajarudhirapāṭalasaṭairiva kesaribhiḥ, puronihitayavasarāśiśikharopaviṣṭamandurāpālaiḥ, āsannamaṅgalagītadhvanidattakarṇaiḥ, antaḥkapoladhṛtamadhurasarasalulitalājakavalaiḥ, bhūpālavallabhairmandurāgataisturaṅgamairudbhāsitam, adhikaraṇamaṇḍapagataiścāryyaveśairatyuccavetrāsanopaviṣṭairdharmmamayairiva dharmmādhikāribhirmahāpuruṣairadhiṣṭhitam, adhigatasakalagrāmanagaranāmabhirekabhavanamiva jagadakhilamālokayadbhirālikhitasakalabhuvanavyāpāratayā dharmmarājanagaravyatikaramiva darśayadbhiradhikaraṇalekhakairālikhyamānaśāsanasahasram, abhyantarāvasthitanarapatinirgamapratīkṣaṇapareṇa ca sthānasthāneṣu baddhamaṇḍalena, kanakamayārddhacandratārāgaṇaśavalaiḥ carmmaphalakairniśāsamayamiva darśayatā, sphuritaniśitakaravālakaraprarohakarālitātapena,ekaśravaṇapuṭaghaṭitadhavaladantapatreṇa ūrdhvabaddhamaulikalāpena, dhavalacandanasthāsakakhacitabhujorudaṇḍena, baddhāsidhenukena, andhradraviḍasiṃhalaprāyeṇa sevakajanena, āsthānamaṇḍapagatena ca yathocitāsanopaviṣṭena prasārayatā durodarakrīḍām, abhyasyatā'ṣṭāpadavyāpāram, āsphālayatā parivādinīm, ālikhatā citraphalake bhūmipālapratibimbam, ābadhnatā kāvyagoṣṭhīm, ātanvatā parihāsakathām, vindatā bindumatīm, cintayatā prahelikām, bhāvayatā narapatikṛtakāvyasubhāṣitāni, paṭhatā dvipadīm, gṛhṇatā kaviguṇān, utkiratā patrabhaṅgān, ālapatā vāravilāsinījanam, ākarṇayatā vaitālikagītam, anekasahasrasaṃkhyena dhavaloṣṇīṣapaṭāśliṣṭavikaṭakirīṭasaṅkaṭaśirasāsanirjharaśikharalagnabālātapamaṇḍaleneva kulaparvatacakravālena, mūrddhābhiṣiktena, sāmantalokenādhiṣṭhitam, āsthānotthitabhūmipālasaṃvarttitānāñca kuthānāṃ ratnāsanānāñca rāśibhiranekavarṇairindrāyadhapuñjairiva virājitasabhāparyyantam, amalamaṇibhūmisaṃkrāntamukhanivahapratibimbatayā vikacakamalapuṣpaprakaramiva sampādayatā, gativaśaraṇitanūpurapārihāryyaraśanāsvanamukhareṇa, skandhāvasaktakanakadaṇḍacāmareṇa, nirgacchatā praviśatā cānavarataṃ vāravilāsinījanenākulitam, ekadeśaniṣaṇṇacāmīkaraśṛṅkhalāsaṃyataśvagaṇam, itastataḥ pracalitaparicitāmitakastūrikākuraṅgaparimalavāsitadiṅmukham, anekakubjakirātavarṣavarabadhiravāmanamūkasaṅkulam, upāhṛtakinnaramithunam, ānītavanamānuṣam, ābaddhameṣakukkuṭakurarakapiñjalalāvakavarttikāyuddham, utkūjitacakorakādambahārītakokilam, lālapyamānaśukasārikam, ibhapatimadaparimalāmarṣajṛmbhitaiśca niṣkūjadbhiḥ śikhariṇāṃ jīvitairiva giriguhānivāsibhirgṛhītaiḥ pañjarakesaribhirudbhāsyamānam, uttrasyamānaiḥ kāñcanabhavanaprabhājanitadāvānalaśaṅkairlolatārakairbhramadbhirvanahariṇakadambakairlocanaprabhayā śavalīkṛtadigantaram, uddāmakekāravānumīyamānamarakatakuṭṭīmasthitaśikhaṇḍimaṇḍalam, atiśiśiracandanaviṭapicchāyāniṣaṇṇanidrāyamāṇagṛhasārasam, antaḥpureṇa ca bālikājanaprastutakandukapañcālikākrīḍena, aviratavāhyamānadolāśikharakvaṇitaghaṇṭāṭaṅkārapūritāśāmukhena, bhujaganirmmokaśaṅkitamayūrahriyamāṇahāreṇa, saudhaśikharāvatīrṇapracalitapārāvatakulatayā sthalotpalinīvanaśobhiteneva, antaḥpurikājanaprastutanarapaticaritaviḍambanakroḍena, aśvamandurāparibhraṣṭāgatairavaluptabhavanadāḍimīphalairākhaṇḍitāṅganasahakārapallavairabhibhūtakubjavāmanakirātakaratalācchinnāni bhūṣaṇāni vikiradbhiḥ kapibhirākulīkṛtena, śukasārikāprakāśitasuratavisrambhālāpalajjitāvarodhajanena, prāsādasopānasamārohaṇacalitairabalānāṃ caraṇāvasaktairmaṇimayaiḥ pade pade raṇadbhistulākoṭivalayairdviguṇīkṛtakūjitarutābhiḥ bhavanakalahaṃsamālābhirdhavalitāṅganena, dhṛtadhautadhavaladukūlottarīyaiḥ kaladhautadaṇḍāvalambibhiḥ palitapāṇḍuramaulibhirācāramayairiva vinayamayairiva maryyādāmayairiva maṅgalamayairiva gambhīrākṛtibhiḥ svabhāvadhīrairuṣṇīṣibhirvayaḥpariṇāme'pi jaratsiṃhairivāparityaktasattvāvaṣṭambhaiḥ kañcukibhiradhiṣṭhitena samupetābhyantaram, jaladharasanāthamiva kṛṣṇāgurudhūmapaṭalaiḥ, sanīhāramiva yāmakuñjaraghaṭākaraśikaraiḥ, saniśamiva tamālavīthikāndhakāraiḥ, sabālātapamiva raktāśokaiḥ, satārāgaṇamiva muktākalāpaiḥ, savarṣāsamayamiva dhārāgṛhaiḥ, sataḍillatamiva hemamayībhirmayūrayaṣṭibhiḥ, sagṛhadaivatamiva śālabhañjikābhiḥ, śivabhavanamiva dvārāvasthitadaṇḍapāṇipratīhāragaṇam, utkṛṣṭakavigadyamiva vividhavarṇaśreṇipratipādyamānānekābhinavārthasañcayam, apsarogaṇamiva prakaṭamanoramārambham, divasakarodayamiva ullasatpadmākarakamalāmodam, uṣṇakiraṇamiva nijalakṣmīkṛtakamalopakāram, nāṭakamiva patākāṅkaśobhitam, śoṇitapuramiva bāṇāyogyāvāsopetam, purāṇamiva vibhāgāvasthāpitasakalabhuvanakośam, sampūrṇacandrodayamiva mṛdukarasahasrasaṃvarddhitaratnālayam, diggajamivāvicchinnamahādānasantānam, brahmāṇḍamiva sakalajīvalokavyavahārakāraṇotpannahiraṇyagarbham, īśānabāhuvanamiva mahābhogimaṇḍalasahasrādhiṣṭhitaprakoṣṭham, mahābhāratamivānantagītākarṇanānanditanaram, yaduvaṃśamiva kulakramāgataśūrabhīmapuruṣottamabalaparipālitam, vyākaraṇamiva prathamamadhyamottamapuruṣavibhaktisthitānekādeśakārakākhyātasampradānakriyāvyayaprapañcasusthitam, udadhimiva bhayāntaḥpraviṣṭasapakṣabhūmibhṛtsahasramaṅkulam, uṣāniruddhasamāgamamiva citralekhādarśitavicitrasakala tribhuvanākāram, baliyajñamiva purāṇapuruṣavāmanādhiṣṭhitābyantaram, śuklapakṣapradoṣamiva vitataśaśikiraṇakalāpadhavalāmbaravitānam,
kad pb1.569 naravāhanadattacaritamiva antaḥsaṃvirddhitapriyadarśanarājadārikāgandharvadattotkaṇṭham, mahātīrthamiva sadyo'nekapuruṣaprāptābhiṣekaphalam, prāgavaṃśamiva nānāsavapātrasaṅkulam, niśāsamayamivānekanakṣatramālālaṅkṛtam, prabhātasamayamiva pūrvadigbhāgarāgānumeyamitrodayam, gāndhikabhavanamiva snānadhūpa vilepanavarṇakojjvalam, tāmbūlikabhavanamiva kṛtalavalīlavaṅgailākakkolapatrasañcayam, prathamaveśyāsamāgamamiva aviditahṛdayābhiprāyaceṣṭāvikāram, kāmukajanamiva bahucāṭusaṃlāpasubhāṣitarasāsvādadattatālaśabdam, dhūrttamaṇḍalamiva dīyamānamaṇiśatasahasrālaṅkaraṇakṛtalekhyapatrasañcayam, dharmmārambhamivāśeṣajanamanaḥprahlādanam, mahāvanamiva vividhaśvāpadadvijopaghuṣṭam, rāmāyaṇamiva kapikathāsamākulam, mādrīkṛlamiva nakulālaṅkṛtam, saṅgītabhavanamivānekasthānāvasthāpitamṛdaṅgam, raghukulamiva bharataguṇānanditam, jyautiṣamiva grahamokṣakalābhāganipuṇam, nāradīyamiva, varṇyamānarājadharmmam, yantramiva vividhaśabdarasalabdhāsvādam, mṛdukāvyamivānyacintitasvabhāvābhiprāyāvedakam, mahānadīpravāhamiva sarvaduritāpaharam, dhanamiva na kasyacinnākāṅkṣaṇīyam, sandhyāsamayamiva dṛśyamānacandrāpīḍodayam, nārāyaṇavakṣaḥsthalamiva śrīratnaprabhābhāsitadigantam balabhadramiva kādambarīrasaviśeṣavarṇa nākulamati, brahmāṇamiva padmāsanopadeśadiśatabhūmaṇḍalam, skandamiva śikhikrīḍārambhacañcalam, kulāṅganāpracāramiva sarvadopajātaśaṅkam, veśyājanamivopacāracaturam, durjanamivāpagataparalokabhayam, antyajanamiva agamyaviṣayābhilāṣam, agamyaviṣayāsaktamapi praśaṃsanīyam, antakabhaṭagaṇamiva kṛtākṛtasukṛtavicāranipuṇam, sukṛtamivādimadhyāvasānakalyāṇakaram, vāsarārambhamiva parisphuratpadmarāgāruṇīkriyamāṇaniśāntam, divyamunigaṇamiva kalāpisanāthaśvetaketuśobhitam, bhāratasamaramiva kṛtavarmmabāṇacakrasambhārabhīṣaṇam, pātālamiva mahākañcukisahasrādhyāsitam, varṣaparvatasamūhamivāntaḥsthitāparimitaśṛṅgihemakūṭam, mahādvāramapi duṣpraveśam, avantiviṣayagatamapi māgadhajanādhiṣṭhitam, sphītamapi bhramannagnalokaṃ rājakulaṃ viveśa /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.