PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.799back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.798vyāvattitaturaṅgamaścapunaścintitavān'ayamudbhāsitaprabhābhāsvaro bhagavān bhānuradhunā divasaśriyo raśanāmaṇiriva nabhastalamadhyam alaṅkaroti /
kad pb1.799pariśrāntaścāyamindrāyudhaḥ tadenaṃ tāvadāgṛhītakatipayadūrvāpravālakavalaṃ kasmiṃścit sarasi śilāprasravaṇe vā saridambhasi vā snātapītodakamapanītaśramaṃ kṛtvā svayañca salilaṃ pītvā kasyacittaroradhaśchāyāyāṃ muhūrttamātraṃ viśramya tato gamiṣyāmi' iti cintayitvā salilamanviṣyan muhurmuhuritastato dattadṛṣṭiḥ paryyaṭan nalinījalāvagāhonthitasyācirādapakrāntasya ca mahato giricarasya vanagajayūthasya caraṇotthāpitaiḥ paṅkapaṭalairārdrīkṛtam, karāvakṛṣṭaiśca samṛṇālamūlanālaiḥ kamalakalāpaiḥ kalmāṣitam, ārdrārdraiśca śaivālapravālaiḥ śyāmalitoddeśam, uddalitaiśca kumudakuvalayakahlārakuḍmalairantarāntarā vicchuritam, utkhātaiśca sakardamaiḥ śālūkakandairākīrṇam, khaṇḍitaiśca kusumastabakaśārairghanapallavairācchāditam, ālūnābhiścakusumopaviṣṭollasat ṣaṭpadābhirvanalatābhirākulitam, abhinavakusumaparimalavāhinā ca tamālapallavarasaśyāmena madajalena sarvataḥ siktaṃ mārgamadrākṣīt /
kad pb1.800upajātajalāśayaśaṅkaśca taṃ pratīpamanusaran, udgrīvadṛśyairuparicchatramaṇḍalākāraiḥ saralasālasallakīprāyairaviralairapi niḥśākhatayā viralairivopalakṣyamāṇaiḥ pādapairupetena, sthūlakapilabālukena, śilāvahulatayā viralatṛṇolapena, vanadvipadaśanadalitamanaḥśilādhūlikapilena, ābhaṅginībhirutkīrṇābhiriva patrabhaṅgakuṭilābhiḥ pāṣāṇabhedanamañjarībhirjaṭilīkṛtaśilātalena,
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.