PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.801back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.800upajātajalāśayaśaṅkaśca taṃ pratīpamanusaran, udgrīvadṛśyairuparicchatramaṇḍalākāraiḥ saralasālasallakīprāyairaviralairapi niḥśākhatayā viralairivopalakṣyamāṇaiḥ pādapairupetena, sthūlakapilabālukena, śilāvahulatayā viralatṛṇolapena, vanadvipadaśanadalitamanaḥśilādhūlikapilena, ābhaṅginībhirutkīrṇābhiriva patrabhaṅgakuṭilābhiḥ pāṣāṇabhedanamañjarībhirjaṭilīkṛtaśilātalena,
kad pb1.801 anavaratagaladgugguludrumadravārdrīkṛtadṛṣadā, śikharasrutaśilājaturasapicchilopalena, ṭaṅkanahayakhurakhaṇḍitaharitālakṣodapāṃśulena, ākhunakharotkhātabilaviprakīrṇakāñcanacūrṇena, sikatānimagnacamarakastūrikāmṛgīkhurapaṅktinā, saṃśīrṇaraṅkurallakaromaprakaranicitena, viṣamaśilācchedopaviṣṭajīvañjīvakayugalena, vanamānuṣamithunādhyāsitataṭaguhāmukhena, gandhapāṣāṇaparimalāmodinā, vetralatāpratānaprarūḍhaveṇunā kailāsatalena, kañcidadhvānaṃ gatvā tasyaiva kailāsaśikhariṇaḥ pūrvottare digbhāge jalabhārālasaṃ jaladharavyūhamiva bahulapakṣakṣapāndhakāramiva puñjīkṛtamatyāyataṃ taruṣaṇḍaṃ dadarśa /
kad pb1.802tacca sammukhādāgatena kusumarajaḥkaṣāyāmodinā jalasaṃsargaśiśireṇa śīkariṇā candanarasasparśena āliṅgyamāna iva jalataraṅgamārutena, kamalamadhupānamattānāñca śrotrahāribhiḥ kalahaṃsānāṃ kolāhalairāhūyamāna iva praviveśa /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.