kad pb1.137 | madhye ca tasyātimahataḥ śabarasainyasya prathame vayasi varttamānam, atikarkaśatvādāyasamayamiva, ekalavyamiva janmāntarāgatam, udbhidyamānaśmaśrurājitayā prathamamadalekhāmaṇḍyamānagaṇḍabhittimiva gajayūthapatikumāram, asitakuvalayaśyāmalena dehaprabhāpravāheṇa kālindījaleneva pūrayantamaraṇyam, ākuṭilāgreṇa skandhāvalambinā kuntalabhāreṇa kesariṇamiva gajamadamalinīkṛtena kesarakalāpenopetam, āyatalalāṭam, atituṅgaghoraghoṇam, upanītasyaikakarṇābharaṇatāṃ bhujagaphaṇāmaṇerāpāṭalairaṃśubhirālohitīkṛtena parṇaśayanābhyāsāllagnapallavarāgeṇeva vāmapārśvena virājamānam, acirahatagajakopalagṛhītena saptacchadaparimalavāhinā kṛṣṇāgurupaṅkeneva surabhiṇā madena kṛtāṅgarāgam, upari tatparimalāndhena paribhramatā māyūrapicchātapatrānukāriṇā madhukarakulena tamālapallaveneva nivāritātapam, ālolapallavavyājena bhujabalanirjitayā bhayaprayuktasevayā vindhyāṭavyeva karatalenāpamṛjyamānagaṇḍasthalasvedalekham, āpāṭalayā hariṇakulakālarātrisandhyāyamānayā śoṇitārdrayeva dṛṣṭyā rañjayantamivāśāvibhāgān, ājānulambinā dikkuñjarakarapramāṇamiva gṛhītvā nirmmitena caṇḍikārudhirabalipradānārthamasakṛnniśitaśastrollekhaviṣamitaśikhareṇa bhujayugalenopaśobhitam, antarāntarā lagnāśyānahariṇarudhirabindunā svedajalakaṇikācitena guñjāphalamiśraiḥ karikumbhamuktāphalairiva viracitābharaṇena vindhyaśilātalaviśālena vakṣaḥsthalenodbhāsamānam, avirataśramābhyāsādullikhitodaram, ibhamadamalinamālānastambhayugalamupahasantamivorudaṇḍadvayena, lākṣālohitakauśeyaparidhānam, akāraṇe'pi krūrajātitayā baddhatripatākodagrabhrukuṭīkarāle lalāṭapaṭṭe prabalabhaktyārādhitayā 'matparigraho'yami' ti kātyāyanyā triśūlenevāṅkitam, upajātaparicayairanugacchadbhiḥ, śramavaśād dūrabinirgatābhiḥ svabhāvapāṭalatayā śuṣkābhirapi hariṇaśoṇitamiva kṣarantībhijihvābhirāvedyamānakhedaiḥ vivṛtamukhatayā spaṣṭadṛṣṭadantāṃśūn daṃṣṭrāntarālalagnakesarisaṭāniva sṛkkabhāgānudvahidbhiḥ, sthūlavarāṭakamālikāparigatakaṇṭhairmahāvarāhaprahārajarjaraiḥ, alpakāyairapi mahāśaktitvādanupajātakesarairiva kesarikiśorakaiḥ, mṛgavadhūvaidhavyadīkṣādānadakṣairanekavarṇaiḥ śvabhiḥ, atipramāṇābhiśca kesariṇāmabhayapradānayācanārthamāgatābhiḥ siṃhībhiriva kauleyakakuṭumbinībhiranugamyamānam, kaiścidgṛhītacamarabālagajadantabhāraiḥ, kaiścidacchidraparṇabaddhamadhupuṭaiḥ kaiścinmṛgapatibhiriva gajakumbhamuktāphalanikarasanāthapāṇibhiḥ, kaiścidyātudhānairiva gṛhītapiśitabhāraiḥ, kaiścit pramathairiva kesarikṛttidhāribhiḥ, kaiścit kṣapaṇakairiva mayūrapicchavāhibhiḥ, kaiścicchiśubhiriva kākapakṣadharaiḥ, kaiścit kṛṣṇacaritamiva darśayadbhiḥ, samutkhātavidhṛtagajadantaiḥ, kaiścijjaladāgamadivasairiva jaladharacchāyāmalināmbaraiḥ, anekavṛttāntaiḥ śabaravṛndaiḥ parivṛtam, araṇyamiva sakhaḍgadhenukam, abhinavajaladharamiva mayūrapicchacitracāpadhāriṇam, bakarākṣasamiva gṛhītaikacakram, aruṇānujamivoddhṛtānekamahānāgadaśanam, bhīṣmamiva śikhaṇḍiśatrum, nidāghadivasamiva satatāvirbhūtamṛgatṛṣṇam, vidyāgharamiva mānasavegam, parāśaramiva yojanagandhānusāriṇam, ghaṭotkacamiva bhīmarūpadhāriṇam, acalarājakanyakākeśapāśamiva nīlakaṇṭhacandrakābharaṇam, hiraṇyākṣadānavamiva mahāvarāhadaṃṣṭrāvibhinnavakṣaḥsthalam, atirāgiṇamiva kṛtabahubandīparigraham, piśitāśanamiva raktalubdhakam, gītakalāvilāsamiva niṣādānugatam, ambikātriśūlamiva mahiṣarudhirārdrakāyam, abhinavayauvanamapi kṣapitabahuvayasam, kṛtasārameyasaṃgrahamapi phalamūlāśanam, kṛṣṇamapyasudarśanam, svacchandapracāramapi durgaikaśaraṇam, kṣitibhṛtpādānuvarttinamapi rājasevānabhijñm, apatyamiva vindhyācalasya aṃśāvatāramiva kṛtāntasya, sahodaramiva pāpāsya, sārathimiva kalikālasya, bhīṣaṇamapi mahāsattvatayā gabhīramivopalakṣyamāṇam, anabhibhavanīyākṛtim, mātaṅganāmānaṃ śabarasenāpatimapaśyam / | bha 1063-1 | gurupaṇavaveṇuguñjā- | bha 1070-2 | veṇūn pupūrire guñjā juguñjuḥ karaghaṭṭitāḥ // | mss 0816-2 | he hemakāra kanakaṃ ma māṃ guñjāphalaistulaya // | mss 1654-2 | guñjāphalasamākārā yoṣitaḥ kena nirmitāḥ // | mss 2225-4 | na hi guñjāphalameti soṣmatām // | mss 3275-1 | avalokya stanau vadhvā guñjāphalavibhūṣitau / | mss 4007-2 | śaiśavaguñjāṃ ca yauvanaṃ hema / | mss 4545-4 | rājan guñjāphalānāṃ sraja iti śabarā naiva hāraṃ haranti // | mss 5652-3 | yattvaṃ citragataṃ kuśeśayadalaṃ puṣṇāsi guñjāravair | mss 6215-1 | iha sarasi saharṣaṃ mañjuguñjābhirāmaṃ | mss 6698-2 | milindālīguñjāravasubhagaśiñjānavalayam / | mss 6750-4 | sphuradguñjāgarbhairvibhumabhibhajeyaṃ nutipadaiḥ // | mss 6778-1 | udgacchatyalijha kṛtiḥ smaradhanurjyāmañjuguñjāravair | mss 6861-4 | guñjāpuñjānurāgadviguṇitamahasaḥ pāntu kṛṣṇā ghribhāsaḥ // | mss 7883-2 | guñjāgarbhagajendramauktikasaraśreṇīmanohāriṇi / | mss 9468-4 | yatraitā galakandale ca kucayoraṅke ca guñjāsrajaḥ // | sis 16.47-2 | sahasi plavagairupāsitaṃ na hi guñjāphalameti soṣmatām //47// | har 2.16 | krameṇa ca kharakhagamayūkhe, khaṇḍitaśaiśave, śuṣyatsarasi, sīdatsrotasi, mandanirjhare, jhillikājhāṃkāriṇī, kātarakapotakūjitānubandhabadhiritaviśve, viśvasatpatattriṇi, karīṣaṃkaṣamaruti, viralavīrudhi, rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake, tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe, dūyamānadviradadīnadānāśyānaśyāmikālīnamūkamadhulihi, lohitāyamānamandārasindūritasīmni, salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi, gharmamarmaritagarmuti, taptapāṃśukukūlakātaravikire, vivaraśaraṇaśvāvidhi, taṭārjunakurarakūṭājvaranivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi, dāvajanitajagannīrājane, rajanīrājayakṣmaṇi, kaṭhorībhavati nidāghakāle pratidiśamāṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ, prapakvakapikacchūgucchacchaṭācchoṭanacāpalairakāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ, sthūladṛśaccūrṇamucaḥ, mucukundakandaladalanadanturāḥ, samantataḥ patanmukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ, taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi, śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ, raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ, dāvadagdhasthalīmaṣīmalanamalināḥ, śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ, saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ, saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ, sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ, sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ, sāvīcivīcaya iva mahoṣmamuktibhiḥ, lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ, dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ, sirālā iva tṛṇaveṇīvikiraṇaiḥ, ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ, daṃṣṭrālā iva calitaśalalasūcīśataiḥ, jihvālā iva vaiśvānaraśikhābhiḥ, utsarpatsarpakañcukacūḍālā brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalamadhubhirabhyasyantaḥ sakalasalilocchoṣagharmaghoṣaṇāpaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanavibhīṣikāmudbhāvayantaḥ, cyutacalacāṣapakṣaśreṇīśāritasṛtayaḥ, tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ, giriguhāgambhīrajhāṃkārabhīṣaṇabhrāntayaḥ, bhuvanabhasmīkaraṇābhicāracarupacanacaturā rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhistarpayantastāravānvanavibhāvasūn, aśiśirasikatātārakitaraṃhasaḥ, taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ, dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ, prāvartantonmattā mātariśvānaḥ / | har 4.96 | atrāntare svayamevānādhmātā api tāramadhuraṃ śaṅkā viresuḥ atāḍito'pi kṣubhitajalanidhijaladhvanidhīraṃ juguñjābhiṣekadundubhiḥ / |
Display lines: 1-20 |
Fatal error: Uncaught Error: Undefined constant "od1" in /usr/infos/www/public/ffiu/pandanus/electronictexts/index.php:567
Stack trace:
#0 {main}
thrown in /usr/infos/www/public/ffiu/pandanus/electronictexts/index.php on line 567
|
|