sis 15.24-1 | mucukundatalpaśaraṇasya magadhapatiśātitaujasaḥ / | har 2.16 | krameṇa ca kharakhagamayūkhe, khaṇḍitaśaiśave, śuṣyatsarasi, sīdatsrotasi, mandanirjhare, jhillikājhāṃkāriṇī, kātarakapotakūjitānubandhabadhiritaviśve, viśvasatpatattriṇi, karīṣaṃkaṣamaruti, viralavīrudhi, rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake, tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe, dūyamānadviradadīnadānāśyānaśyāmikālīnamūkamadhulihi, lohitāyamānamandārasindūritasīmni, salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi, gharmamarmaritagarmuti, taptapāṃśukukūlakātaravikire, vivaraśaraṇaśvāvidhi, taṭārjunakurarakūṭājvaranivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi, dāvajanitajagannīrājane, rajanīrājayakṣmaṇi, kaṭhorībhavati nidāghakāle pratidiśamāṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ, prapakvakapikacchūgucchacchaṭācchoṭanacāpalairakāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ, sthūladṛśaccūrṇamucaḥ, mucukundakandaladalanadanturāḥ, samantataḥ patanmukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ, taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi, śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ, raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ, dāvadagdhasthalīmaṣīmalanamalināḥ, śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ, saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ, saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ, sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ, sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ, sāvīcivīcaya iva mahoṣmamuktibhiḥ, lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ, dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ, sirālā iva tṛṇaveṇīvikiraṇaiḥ, ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ, daṃṣṭrālā iva calitaśalalasūcīśataiḥ, jihvālā iva vaiśvānaraśikhābhiḥ, utsarpatsarpakañcukacūḍālā brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalamadhubhirabhyasyantaḥ sakalasalilocchoṣagharmaghoṣaṇāpaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanavibhīṣikāmudbhāvayantaḥ, cyutacalacāṣapakṣaśreṇīśāritasṛtayaḥ, tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ, giriguhāgambhīrajhāṃkārabhīṣaṇabhrāntayaḥ, bhuvanabhasmīkaraṇābhicāracarupacanacaturā rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhistarpayantastāravānvanavibhāvasūn, aśiśirasikatātārakitaraṃhasaḥ, taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ, dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ, prāvartantonmattā mātariśvānaḥ / | har 8.21 | atha krameṇa gacchata eva tasya anavakeśinaḥ, kuṅmulitakarṇikārāḥ, pracuracampakāḥ, sphītaphalegrahayaḥ, phalabharabharitanameravaḥ, nīladalanaladanārikelanikarāḥ, harikesarasaralaparikarāḥ, korakanikurambaromāñcitakurabakarājayaḥ, raktāśokapallavalāvaṇyalipyamānadaśadiśaḥ, pravikasitakesararajovisarabadhyamānacārudhūsarimāṇaḥ, svarajaḥ sikatilatilakatalāḥ, pravicalitahiṅgavaḥ, pracurapūgaphalāḥ, prasavapūgapiṅgapriyaṅgavaḥ, parāgapiñjaritamañjarīpuñjyamānamadhupamañjuśiñjājanitajanamudaḥ, madamalamecakitamucukundaskandhakāṇḍakathyamānaniḥśaṅkakarikaraṭakaṇḍūtayaḥ, tamaḥkālatamatamālamālāmīlitātapāḥ, stabakadanturitadevadāravaḥ, taralatāmbūlīstambajālakitajambūjambīravīthayaḥ, kusumarajodhavaladhūlīkadambacakracumbitavyomānaḥ, bahalamadhumokṣokṣitakṣitayaḥ? parimalaghaṭitaghrāṇatṛptayaḥ, katipayadivasasūtakukkuṭīkuṭīkṛtakuṭajakoṭarāḥ, caṭakāsaṃcāryamāṇavācāṭacāṭakerakriyamāṇacāṭavaḥ, sahacarīcāraṇacañcuracakoracañcavaḥ, nirbhayabhūribhuruṇḍabhujyamānapākakapilapīlavaḥ, sadāphalakaṭphalaphalaviśasananiḥśūkaśukaśakuntaśātitaśalāṭavaḥ, śaileyasukumāraśilātalasukhaśayitaśaśaśiśavaḥ, śephālikāśiphāvivaravisrabdhavivartamānagodherarāśayaḥ, nirātaṅkaraṅkavaḥ, nirākulanakulakelayaḥ, kalakokilakulakavalitakalikodgamāḥ, sahakārārāmaromanthāyamānacamūruyūthāḥ, yathāsukhaniṣaṇṇanīlāṇḍajamaṇḍalāḥ, nirvikāravṛkavilokyamānapotapītagavayadhenavaḥ, śravaṇahārisanīḍagirinitambanirjharaninādanidrānandamandāyamānakarikulakarṇatāladundubhayḥ, samāsannakinnarīgītaravarasamānaruravaḥ, pramuditataratakṣavaḥ kṣataharitaharidrādravarajyamānanavavarāhapotapotravalayaḥ, guñjākuñjaguñjajjāhakāḥ, jātīphalakasuptaśālijātakavalayaḥ, daśanakupitakapipotapeṭakapāṭitapāṭalakīṭapuṭakāḥ, lakucalampaṭagolāṅgūlalaṅghyamānalavalayaḥ, baddhavālukālavālavalayāḥ, kuṭilakuṭāvalivalitavegagirinadikāsrotasaḥ, nibiḍaśākhākāṇḍalambamānakamaṇḍalavaḥ, sūtraśikyāsaktariktabhikṣākapālapallavitalatāmaṇḍapāḥ, nikaṭakuṭīkṛtapāṭalamudrācaityakamūrtayaḥ, cīvarāmbararāgakaṣāyodakadūṣitoddeśāḥ, meghamayā iva kṛtaśikhaṇḍikulakolāhalāḥ, vedamayā ivāparimitaśākhābhedagahanāḥ, māṇikyamayā iva mahānīlatanavaḥ, timiramayā iva sakalajananayanamuṣaḥ, yāmunā ivordhvīkṛtamahāhradāḥ, marakatamṇiśyāmalāḥ krīḍāparvatakā iva vasantasya, añjanācalā iva pallavitāḥ, tanayā ivāṭavījātā vindhyasya, pātālāndhakārarāśaya iva bhittvā bhuvamutthitāḥ prativeśikā iva varṣāvāsarāṇām, aṃśāratārā iva kṛṣṇarātrīṇām, indranīlamayāḥ prāsādā iva vanadevatānām, purastāddarśanapathamavaterustaravaḥ / |
|