PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.119back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.118 utpatajjalacarapataṅgapakṣapuṭavigalitajalabindusekasukumārakisalayābhiḥ latāmaṇḍapatalaśikhaṇḍimaṇḍalārabdhatāṇḍavābhiḥ anekakusumaparimalavāhinībhirvanadevatābhiḥ svaśvāsavāsitābhiriva vanarājibhiruparuddhatīram, aparasāgaraśaṅkibhiḥ salilamādātumavatīrṇairjaladharairiva bahalapaṅkamalinairvanakaribhiranavaratāpīyamānasalilam, agādhamanantamapratimam apāṃ nidhānaṃ pampābhidhānaṃ padmasaraḥ /
kad pb1.119yatra ca vikacakuvalayaprabhāśyāmāyamānapakṣapuṭānyadyāpi mūrttimadrāmaśāpagrastānīva madhyacāriṇāmālokyante cakravākanāmnāṃ pakṣiṇāṃ mithunāni /
kad pb1.120tasyaiva padmasarasaḥ paścime tīre rāghavaśaraprahārajarjaritajīrṇatālataruṣaṇḍasya ca samīpe diggajakaradaṇḍānukāriṇā jaradajagareṇa satatamāveṣṭitamūlatayā baddhamahālavāla iva tuṅgaskandhāvalambibhiranilavellitairahinirmmokairdhṛtottarīya iva dikcakravālaparimāṇamiva gṛhṇatā bhuvanāntarālaviprakīrṇena śākhāsaṃcayena pralayakālatāṇḍavaprasāritabhujasahasramuḍupatiśekharamiva viḍambayitumudyataḥ, purāṇatayā patanabhayādiva vāyuskandhalagnaḥ nikhilaśarīravyāpinībhiratidūronnatābhirjīrṇatayā śirābhiriva parigato vratatibhiḥ, jarātilakabindubhiriva kaṇṭakairācitatanuḥ itastataḥ paripītasāgarasalilairgaganāgataiḥ patrarathairiva śākhāntareṣu nilīyamānaiḥ kṣaṇamambubhārālasairārdrīkṛtapallavairjaladharapaṭalairapyadṛṣṭaśikharaḥ, tuṅgatayā nandanavanaśriyamivāvalokayitumabhyadyataḥ, svasamīpavarttināmupari saṃcaratāṃ gaganatalagamanakhedāyāsitānāṃ ravirathaturaṅgamāṇāṃ sṛkkaparisrutaiḥ phenapaṭalaiḥ sandehitatūlarāśibhirdhavalīkṛtaśikharaśākhaḥ, vanagajakapolakaṇḍūyanalagnamadanilīnamattamadhukaramālena lohaśṛṅkhalābandhananiścaleneva kalpasthāyinā mūlena samupetaḥ, koṭarābhyantaraniviṣṭaiḥ sphuradbhiḥ sajīva iva madhukarapaṭalaiḥ, duryyodhana ivopalakṣitaśakunipakṣapātaḥ, nalinanābha iva vanamālopagūḍhaḥ, navajaladharavyūha iva nabhasi daśitonnatiḥ, akhilabhuvanatalāvalokanaprāsāda iva vnadevatānām, adhipatiriva daṇḍakāraṇyasya, nāyaka iva sarvavanaspatīnām, sakheva vindhyasya, śākhābāhubhirupaguhyeva vindhyāṭavīmavasthito mahān jīrṇaḥ śālmalīvṛkṣaḥ /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.