PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.122back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.121tatra ca śākhāgreṣu koṭarodareṣu pallavāntareṣu skandhasandhiṣu jīrṇavalkalavivareṣu ca mahāvakāśatayā viśrabdhaviracitakulāyasahasrāṇi durārohatayā vigalitavināśabhayāni nānādeśasamāgatāni śukaśakunikulāni prativasanti sma /
kad pb1.122yaiḥ pariṇāmaviraladalasaṃhatirapi sa vanaspativiraladalanicayaśyāmala ivopalakṣyate divāniśaṃ nilīnaiḥ /
kad pb1.123te ca tasmin vanaspatāvativāhyātivāhya niśāmātma nīḍeṣu pratidinamutthāyotthāyāhārānveṣaṇāya nabhasi viracitapaṅktayo madakalahaladharahalamukhotkṣepavikīrṇabahusrotasamambaratale kalindakanyāmiva darśayantaḥ, suragajonmūlitavigaladākāśagaṅgākamalinīśaṅkāmupajanayantaḥ, divasakararathaturagaprabhānulitpamiva gaganatalamupapādayantaḥ, sañcāriṇīmiva marakatasthalīṃ viḍambayantaḥ, śaivalapallavāvalīmivāmbarasarasi prasārayantaḥ, gaganavitataiḥ pakṣapuṭaiḥ kadalīdalairiva dinakarakharakaranikaraparikheditānyāśāmukhāni vījayantaḥ, viyati visāriṇīṃ śaṣpavīthīmivāracayantaḥ, sendrāyudhamivāntarikṣamādadhānā vicaranti sma śukaśakunayaḥ /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.