PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.1510back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.1509avatīrya ca dvārapālāpitaturaṅgaḥ kādambarīprathamadarśanakutūhalinyā ca patralekhayā cānugamyamānaḥ praviśya 'kva devī kādambarī tiṣṭhati' iti sammukhāgatamanyatamaṃ varṣavaram
kad pb1.1510 aprākṣīt /
kad pb1.1511kṛtapraṇāmena ca tena 'deva! mattamayūrasya krīḍāparvatakasyādhastāt kamalavanadīghikātīre viracitaṃ himagṛhamadhyāste' ityāvedite keyūrakeṇopadiśyamānavartmā pramadavanamadhyena gatvā kiñcidadhvānam, marakataharitānāṃ kadalīvanānāṃ prabhayā śaṣpīkṛtaravikiraṇaṃ haritāyamānaṃ divasaṃ dadarśa /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.