PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.177back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.176ityevaṃ cintayatyeva mayi tasmāt saraso'dūravarttini tapovane jābālirnāma mahātapā muniḥ prativasati sma /
kad pb1.177tattanayaśca hārītanāmā munikumārakaḥ sanatkumāra iva sarvavidyāvadātacetāḥ, samānavayobhiraparaistapodhanakumārakairanugamyamānastenaiva pathā dvitīya iva bhagavān vibhāvasuratitejasvitayā durnirīkṣyamūrttiḥ, udyato divasakaramaṇḍalādivotkīrṇaḥ taḍidbhiriva viracitāvayavaḥ, taptakanakadraveṇeva bahirupaliptamūrttiḥ, āpiśaṅgāvadātayā dehaprabhayā sphurantyā sabālātapamiva divasaṃ sadāvānalamiva vanamupadarśayan, uttaptalauhalohinīnāmanekatīrthābhiṣekapūtānāmaṃsasthalāvalambinīnāṃ jaṭānāṃ nikareṇopetaḥ, stambhitaśikhākalāpaḥ, khāṇḍavavanadidhakṣayā kṛtakapaṭavaṭuveśa iva bhagavān dakṣiṇaśravaṇāvalambinā virājamānaḥ, sakalaviṣayopabhoganivṛttyarthamupapāditena lalāṭapaṭṭake trisatyeneva bhasmatripuṇḍrakeṇālaṅkṛtaḥ, gaganagamanonmukhabalākānukāriṇā svargamārgamiva darśayatā satatamudprīveṇa sphaṭikamaṇikamaṇḍalunādhyāsitavāmakaratalaḥ, skandhadeśāvalambinā kṛṣṇājinena nīlapāṇḍubhāsā tapastṛṣṇānipītenāntarniṣpatatā dhūmapaṭaleneva parītamūrttiḥ, abhinavabisasūtranirmiteneva parilaghutayā pavanalolena nirmmāṃsaviralapārśvāsthipañjaramiva gaṇayatā vāmāṃṣāvalambinā yajñopavītenodbhāsamānaḥ, devatārccanārthamāgṛhītavanalatākusumaparipūrṇaparṇapuṭasanāthaśikhareṇāṣāḍhadaṇḍena vyāpṛtasavyetarapāṇiḥ, viṣāṇaśikharotkhātāmudvahatā srānamṛdamupajātaparicayena nīvāramuṣṭisaṃvarddhitena kuśakusumalatāyāsyamānaloladṛṣṭinā tapovanamṛgeṇānugamyamānaḥ, viṭapa iva komalavalkalāvṛtaśarīraḥ, giririva samekhalaḥ, rāhurivāsakṛdāsvāditasomaḥ, padmanikara iva divasakaramarīcipaḥ, nadītaṭataruriva satatajalakṣālanavimalajaṭaḥ, karikarabha iva vikacakumudadalaśakalasitadaśanaḥ, drauṇiriva kṛpānugataḥ, nakṣatrarāśiriva citramṛgakṛttikāśleṣopaśobhitaḥ, gharmmakāladivasa iva kṣayitadoṣaḥ, jaladharasamaya iva praśāmitarajaḥprasaraḥ, varuṇa iva kṛtodavāsaḥ, haririvāpanītanarakabhayaḥ, pradoṣārambha iva sandhyāpiṅgalatārakaḥ prabhātakāla iva bālātapakapilaḥ, raviratha iva dṛḍhaniyamitākṣacakraḥ, surājeva nigūḍhamantrasādhanakṣapitavigrahaḥ, jaladhiriva karālaśaṅkhamaṇḍalāvarttanābhigarttaḥ, bhagīratha iva dṛṣṭagaṅgāvatāraḥ, bhramara ivāsakṛdanubhūtapuṣkaravanavāsaḥ, vanacaro'pi kṛtamahālayapraveśaḥ, asaṃyato'pi mokṣārthī, sāmaprayogaparo'pi satatāvalambitadaṇḍaḥ, supto'pi prabuddhaḥ, sannihitanetradvayo'pi parityaktavāmalocanastadeva kamalasaraḥ sisnāsurupāgamat /
kad pb1.178prāyeṇākāraṇamitrāṇyatikaruṇārdrāṇi ca sadā khalu bhavanti satāṃ cetāṃsi! yataḥ sa māṃ tadavasthamālokya samupajātakaruṇaḥ samīphvarttinamṛṣikumārakamanyatamamabravīt 'ayaṃ kathamapi śukaśiśurasañjātapakṣapuṭa eva taruśikharādasmāt paricyutaḥ /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.