PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.179back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.178prāyeṇākāraṇamitrāṇyatikaruṇārdrāṇi ca sadā khalu bhavanti satāṃ cetāṃsi! yataḥ sa māṃ tadavasthamālokya samupajātakaruṇaḥ samīphvarttinamṛṣikumārakamanyatamamabravīt 'ayaṃ kathamapi śukaśiśurasañjātapakṣapuṭa eva taruśikharādasmāt paricyutaḥ /
kad pb1.179śyenamukhaparibhraṣṭena vā'nena bhavitavyam /
kad pb1.180tathāhyasyālpaśeṣaṃ jīvitam, ayamāmīlitalocano muhurmuhuratyulbaṇaṃ śvasiti, muhurmuhurmukhena patati, muhurmuhuścañcupuṭaṃ vivṛṇoti, na śaknoti śirodharāṃ dhārayitum /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.