PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.421back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.420praviśya ca prasavaparikṣāmapāṇḍuramūrterutsaṅgagataṃ vilāsavatyāḥ, svaprabhāsamudayopahatagarbhagṛhapradīpaprabham, aparityaktagarbharāgatvādudayaparipāṭalamaṇḍalamiva savitāram, aparasaṃdhyālohitabimbamiva candramasam, anupajātakāṭhinyamiva kalpatarupallavam, utphullamiva raktāravindarāśim, avanidarśanāvatīrṇamiva lohitāṅgam, vidrumakisalayadalairiva bālātapacchedairiva padmarāgaraśmibhiriva viracitāvayavam, anabhivyaktamukhapañcakamiva mahāsenam, suravanitākaratalaparibhraṣṭamivāmarapatikumāram, uttaptakalyāṇakāṛttasvarabhāsvarayā svadehaprabhayā pūrayantamiva vāsabhavanam, udbhāsamānaiḥ sahajabhūṣaṇairiva mahāpuruṣalakṣaṇairupetam, āgāmikālapālanaprahṛṣṭayeva śriyā samāliṅgitam, āhlādahetumātmajaṃ dadarśa /
kad pb1.421vigatanimeṣaniścalapakṣmaṇā ca muhurmuhuḥ pramṛṣṭasaṅghaṭitānandabāṣpapaṭalaplutatārakeṇa dūravisphāritena
kad pb1.422 snigdhena cakṣuṣā pibanniva ālapanniva spṛśanniva manorathasahasraprāptadarśanaṃ saspṛhamīkṣamāṇaḥ tanayānanaṃ muhude kṛtakṛtyañcātmānaṃ mene /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.