PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.823back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.822tacca
kad pb1.823 pavanoddhūtaiḥ itastataḥ samāpatadbhiḥ ketakīgarbhadhūlipaṭalaiḥ dhavalīkriyamāṇakāyaḥ paśupatidarśanahetorbalādiva pratipādyamāno bhasmavratam, āyatanapraveśapuṇyairiva parigṛhyamāṇaḥ praviśyādrākṣīt catuḥstambhasphaṭikamaṇḍapikātalapratiṣṭhitam, aciroddhatairādrārdradalaśikharagalajjalabindubhiḥ ūrdhvavipāṭitacandrabimbadalairiva nijāṭṭahāsāvayavairiva śeṣaphaṇāśakalairiva pāñcajanyasahodarairiva kṣīrodahṛdayākārairupapāditamauktikamukuṭavibhramaiḥ śucibhirmandākinīpuṇḍarīkaiḥ kṛtārccanam, amalamuktāśilāghaṭitaliṅgam, aśeṣatribhuvanavanditacaraṇam, carācaraguraṃ caturmukhaṃ bhagavantaṃ tryambakam /
kad pb1.824tasya ca dakṣiṇāṃ mūrttimāśrityābhimukhīmāsīnām, uparacitabrahmāsanām, ativistāriṇā sarvadiṅmukhaplāvakena pralayapariplutakṣīrapayodhipūrapāṇḍureṇa atidīrghakālasañcitena taporāśineva sarvato visarpatā pādapāntaraistrisretojalanibhena piṇḍībhūya vahateva dehaprabhāvitānena sagirikānanaṃ candamayamiva taṃ pradeśaṃ kurvatīm, anyathaiva dhavalayantīṃ kailāsagirim, antardraṣṭurapi locanapathapraviṣṭena śvetimānamiva mano nayantīm, atidhavalaprabhāparigatadehatayā sphaṭikagṛhagatāmiva dugdhasalilamagnāmiva vimalacīnāṃśukāntaritāmiva ādarśatalasaṃkrāntāmiva śaradabhrapaṭalatiraskṛtāmiva aparisphuṭavibhāvyamānāvayavām, pañcamahābhūtamayamapahāya dravyātmakamaṅganiṣpādanopakaraṇakalāpaṃ dhavalaguṇenaiva kevalenotpāditām, dakṣādhvara kriyāmivoddhatagaṇakacagrahabhayopasevitatryasbakām, nirantarabhasmolluṇṭhanasitāṅgīṃ ratimiva madanadehanimittaṃ haraprasādanārthamāgṛhītaharārādhanām, kṣīrodadhidevatāmiva sahavāsaparicitaharacandralekhotkaṇṭhākṛṣṭām, indumūrttimiva svarbhānubhayakṛtatrinayanaśaraṇagamanām, airāvatadehacchavimiva gajājināvaguṇṭhanotkaṇṭhitaśitikaṇṭhacintitopanayām, paśupatidakṣiṇamukhahāsacchavimiva bahirāgatya kṛtāvasthānām, śarīriṇīmiva rudroddhūlanabhūtim āvirbhūtām, jyotsnāmiva harakaṇṭhāndhakāravighaṭṭanodyamaprāptām, gaurīmanaḥ śuddhimiva kṛtadehaparigrahām, kārttikeyakaumāravratakriyāmiva mūrttimatīm, girīśavṛṣabha, dehadyutimiva pṛthagavasthitām, āyatanatarukusumasamṛddhimiva śaṅkarābhyarccanāya svayamudyatām, pitāmahatapaḥ siddhimiva mahītalamavatīrṇām, ādiyugaprajāpatikīrttimiva saptalokabhramaṇakhedaviśrāntām, trayīmiva kaliyugadhvastadharmmaśokagṛhītavanavāsām, āgāmikṛtayugabījakalāmiva pramadārūpeṇāvasthitām, dehavatīmiva munijanadhyānasampadam, amaragajavīthimivābhragaṅgābhyāgamavegapatitām, kailāsaśriyamiva daśamukhonmūlanakṣobhanipatitām, śvetadvīpalakṣmīmivānyadvīpāvalokanakutūhalāgatām, kāśakusumavikāsakāntimiva śaratsamayamudīkṣamāṇām, śeṣaśarīracchāyāmiva rasātalamapahāya nirgatām, musalāyudhadehaprabhāmiva madhumadavighūrṇanāyāsavigalitām, śuklapakṣaparamparāmiva puñjīkṛtām, sarvahaṃsairiva dhavalatayā kṛtasaṃvibhāgām, dharmmahṛdayādiva vinirgatām śaṅkhādivotkīrṇām, muktāphalādivākṛṣṭām, mṛṇālairiva viracitāvayavām, dantadalairiva ghaṭitām, indukarakūrccakairiva prakṣālitām, varṇasudhācchaṭābhiriva cchuritām, amṛtaphenapiṇḍairiva pāṇḍurīkṛtām, pāradarasadhārābhiriva dhautām, rajatadraveṇeva nirmṛṣṭām, candramaṇḍalādivotkīrṇām, kuṭajakundasindhuvārakusumacchavibhirivollāsitām, iyattāmiva dhavalimnaḥ, skandhāvalambinībhirudayataṭagatādarkabimbāduddhṛtya bālaraśmiprabhābhiriva nimmitābhirunmiṣattaḍittaralatejastāmrābhiracirasnānāvasthitaviralavārikaṇatayā praṇāmalagnapaśupaticaraṇabhasmacūrṇābhiriva jaṭābhirudbhāsitaśirobhāgām, jaṭāpāśagrathitamuttamāṅgena maṇimayaṃ nāmāṅkamīśvaravaraṇadvayamudvahantīm, ravirathaturagakhuramukhakṣuṇṇanakṣatrakṣodaviśadena bhasmanālaṅkṛtalalāṭapaṭṭikām śikharaśilāśliṣṭaśaśāṅkakalāmiva śailarājamekhalām, atulabhaktiprasādhitayā lakṣyīkṛtaliṅgayā dvitīyayeva puṇḍarīkamālayā dṛṣṭyā sambhāvayantīṃ bhūtanātham, anavaratagīta parisphuritādharapuṭavaśāt atiśucibhiḥ śuddhahṛdayamayūkhairiva gītaguṇairiva svarairiva stutivarṇairiva mūrttimadbhirmukhānniṣpatadbhirdaśanāṃśubhiḥ punariva snapayantīṃ gaurīpatim, ativimalaiśca vedārthairiva sākṣāt pitāmahamukhādākṛṣṭaiḥ, gāyatrīvarṇairiva grathitatām upagataiḥ, nārāyaṇanābhipuṇḍarākabojerivāddhataiḥ, saptarṣibhiriva karasparśapūtamātmānamicchadbhistārakārūpeṇāgataiḥ, āmalakīphalasthūlairmuktāphalairuparacitenākṣavalayenādhiṣṭhitakaṇṭhabhāgām, pariveśaparigatacandramaṇḍalāmiva paurṇamāsīniśām, adhomukhaharaśiraḥkapālamaṇlākāreṇa mokṣapuradvārakalasakāntinā stanayugalena, ekahaṃsamithunasanāthāmiva gaṅgām, gaurīsihasaṭāmayeneva cāmararucirākṛtinā stanayugalamadhyanibaddhagranthinā kalpatarulatāvalkalena kṛtottarīyakṛtyām, ayugmalocanasakāśāt prasādalabdhena cūḍāmaṇicandramayūkhajāleneva maṇḍalīkṛtena brahmasūtreṇa pavitrīkṛtakāyām, āprapadīnena ca svabhāvasitenāpi brahmāsanabandhottānacaraṇatalaprabhāpariṣvaṅgāllohitāyamānena dukūlapaṭena prāvṛtanitambām yauvanenāpi svakālopasarpiṇā nirvikāravinītena śiṣyeṇevopāsyamānām, lāvaṇyenāpi kṛtapuṇyeneva svacchātmanā parigṛhītām, rūpeṇāpi ruciralocanena vigatacāpalena āyatanamṛgeṇeva niṣevitām, utsaṅgagatāśca svasutāmiva sūkṣmaśaṅkhakhaṇḍikāṅgurīyaka pūritāṅgulinā tripuṇḍrakāvaśiṣṭabhasmapāṇḍureṇa prakīṣṭhabaddhaśaṅkhakhaṇḍakena nakhamayūkhadanturatayā gṛhītadantakoṇeneva dantamayīṃ dakṣiṇakareṇa vīṇāmāsphālayantīm, pratyakṣāmiva gandharvavidyām, maṇimaṇḍapikāstambhalagrābhirātmānurūpābhiḥ sahacarībhiriva savīṇābhirvilāsavatībhiḥ pratimābhirupetām, snapanārdraliṅgasaṃkrāntapratibimbatayā atiprabalabhaktyārādhitasya hṛdayamivapraviṣṭāṃ harasya, hāralatayeva prāptakaṇṭhayogayā grahapaṅktyeva dhruvapratibaddhayā kruddhayeva raktamukhavarṇayā mattayeva ghūrṇitamandatārayā unmattayeva anekakṛtatālayā mīmāṃsayeva anekabhāvanānuviddhayā gītyā devaṃ virūpākṣamupavīṇayantīm, atimadhuragītāvakṛṣṭairdhyānamivābhyasyadbhirniścalakarṇapuṭairmṛgavarāhavānaravāraṇaśarabhasiṃhaprabhṛtibhirvanacarairābaddhamaṇḍalairākarṇyamānagītānuviddhavipañcīghoṣām, amarāpagāmiva nabhaso'vatīrṇām, dīkṣitavācamivāprākṛtām, tripurāriśaraśalākāmiva tejomayīm, pītāmṛtāmiva vigatatṛṣṇām, īśānaśiraḥśaśikalāmivānupajātarāgām, amathitodadhijalasampadamivāntaḥprasannām, asamastapadavṛttimivādvandvām, bauddhabuddhimiva nirālambanām, vaidehīmiva prāptajyotiḥpraveśām, dyūtakalākuśalāmiva vaśīkṛtākṣāhṛdayām, mahīmiva jalabhṛtadehām, himasamayadivasamukhalakṣmīmiva parigṛhītabhāskarātapām, āryyāmiva samupāttayatigaṇocitamātrām, ālikhitāmivācalāvasthānām, aṃśumayīmiva tacchāyānuliptabhūtalām, nirmmamām, nirahaṅkārām, nirmmatsarām, amānuṣākṛtim, divyatvādaparijñāyamānavayaḥparimāṇām apyaṣṭādaśavarṣadeśīyāmivopalakṣyamāṇām, pratipannapāśupatavratāṃ kanyakāṃ dadarśa /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.