PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.891back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.890atra ca srānāṛthamāgatayā bhagavatyā pārvatyā taṭaśilātaleṣu vilikhitāni sabhṛṅgariṭīni pāṃśunimagnakṛśapadamaṇḍalānumitamunijanapraṇāmapradakṣiṇāni tryambakapratibimbakāni vandamānā, bhramarabharabhugnagarbhakesarajarjarakusumopahāraramyo'yaṃ latāmaṇḍapaḥ, parabhṛtanakhakoṭipāṭitakuḍmalanālavivaravigalitamadhudhāraḥ supuṣpito'yaṃ sahakārataruḥ, unmadamayūrakulakalakalabhītabhujaṅgamuktatalā śiśireyaṃ candanavīthikā, vikacakusamapuñjapātasūcita vanadevatāpreṅkholanaśobhaneyaṃ latādolā, bahalakusumarajaḥpaṭalamagnakalahaṃsapadarekhamatiramaṇīyamidaṃ tīratarutalam, iti snigdhamanoharataroddeśadarśanalobhākṣiptahṛdayā saha sakhījanena vyacaram /
kad pb1.891ekasmiṃśca pradeśe jhaṭiti vanānilenopanītam, nirbharavikasite'pi kānane abhibhūtānyakusumaparimalam, visarpantam, atisurabhitayā anulimpantamiva pūrayantamiva tarpayantamiva ghrāṇendriyam, ahamahamikayā madhukarakulairanubadhyamānam anāghrātapūrvam, amānuṣalokocitam, kusumagandhamabhyajighram /
kad pb1.892kuto'yamityupārūḍhakutūhalā cāhaṃ mukulitalocanā tena kusumagandhena madhukarīvākṛṣyamāṇā kautukataralābhyadhikataropajātanūpuramaṇijhaṅkārākṛṣṭasaraḥkalahaṃsāni katicit padāni gatvā, haranayanahutāśanendhanīkṛtamadanaśokavidhuraṃ vasantamiva tapasyantam, akhilamaṇḍalaprāptyarthamīśānaśiraḥśaśāṅkamiva dhṛtavratam, ayugmalocanaṃ vaśīkarttukāmaṃ kāmamiva saniyamaṃ atitejasvitayā pracalataḍillatāpañjaramadhyagatamiva grīṣmadivasadivasakaramaṇḍalodarapraviṣṭamiva jvalanajvālākalāpamadhyasthitamiva vibhāvyamānam, unmiṣantyā bahulabahulayā dīpikālokapiṅgalayā dehaprabhayā kapilīkṛtakānanaṃ kanakamayamiva taṃ pradeśaṃ kurvāṇam, rocanārasalulitapratisarasamānasukumārapiṅgalajaṭam, puṇyapatākāyamānayā sarasvatīsamāgamotkaṇṭhākṛtacandanarekhayeva bhasmalalāṭikayā bālapulinalekhayeva gaṅgāpravāhamudbhāsamānam, aneka śāpabhrūkuṭibhavanatoraṇena bhrūlatādvayena virājitam, atyāyatatayā locanamayīṃ mālāmiva grathitāmudvahantam, sarvahariṇairiva dattalocanaśobhāsaṃvibhāgam, āyatottuṅgaghrāṇavaṃśam, aprāptahṛdayapraveśena navayauvanarāgeṇeva sarvātmanā pāṭalīkṛtādhararucakam, anudbhinnaśmaśrutvāt anāsāditamadhukarāvalīvalayaparikṣepavilāsamiva bālakamalamānanaṃ dadhānam; anaṅgakārmmukaguṇeneva kuṇḍalīkṛtena tapastaḍāgakamalinīmṛṇāleneva yañjopavītenālaṅkṛtam ekena sanālabakulaphalākāraṃ kamaṇḍalum, apareṇa makaraketuvināśaśokaruditāyā rateriva bāṣpajalabindubhirāracitāṃ sphaṭikākṣamālikāṃ kareṇa kalayantam, anekavidyāpagāsaṅgamārttanibhayā nābhisamudrayopaśobhamānam, antarjñānanirākṛtasya mohāndhakārasyāpayānapadavīmivāñjanarajolekhāśyāmalāṃ romarājimudareṇa tanīyasīṃ vibhrāṇam, ātmatejasā vijitya savitāraṃ parigṛhītena pariveṣamaṇḍaleneva mauñjamekhalāguṇena parikṣiptajaghanabhāgam, abhragaṅgāsrotojalaprakṣālitena jaraccakoralocanapuṭapāṭalakāntinā mandāravalkalenopapāditāmbaraprayojanam, alaṅkāramiva brahmacaryyasya, yauvanamiva dharmmasya,
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.