PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.894back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.893 vilāsamiva sarasvatyāḥ, svayaṃvarapatimiva sarvavidyānām, saṅketasthānamiva sarvaśrutīnām, nidāghakālamiva sāṣāḍham, himasamayakānanamiva sphuṭitapriyaṃgumañjarīgauram, madhumāsamiva kusumadhavalatilakabhūtibhūṣitamukham, ātmānurūpeṇa savayasā apareṇa devatārcanakusumānyuccinvatā tāpasakumāreṇānugatam, atimanoharam, snānārthamāgatam, munikumārakamapaśyam /
kad pb1.894tena ca karṇāvataṃsīkṛtāṃ vasantadarśanānanditāyāḥ smitaprabhāmiva vanaśriyaḥ, malayamārutāgamanārthalājāñjalimiva madhumāsasya, yauvanalīlāmiva kusumalakṣmyāḥ, suratapariśramasvedajalakaṇajālakāvalīmiva rateḥ, dhvajacihnacāmarapicchikāmiva manobhavagajasya, madhukarakāmukābhisārikām, kṛttikātārāstabakānukāriṇīm, amṛtabindunisyandinīm, adṛṣṭapūrvāṃ kusumamañjarīmadrākṣam' /
kad pb1.895asyāḥ paribhūtānyakusumāmodo nanvayaṃ parimalaḥ' iti manasā niścitya taṃ tapodhanayuvānamīkṣamāṇāhamacintayam'aho! rūpātiśayaniṣpādanopakaraṇakośasya akṣīṇatā vidhātuḥ yantribhuvanādbhatarūpasambhāraṃ bhagavantaṃ kusumāyudhamutpādya tadākārātiriktarūparāśiḥ ayamaparo munimāyāmayo makaraketurutpāditaḥ /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.