PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for daśakumāracaritam 4.43back to results view  |  new search 
 
Text Namedaśakumāracaritam
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
dkc 4.42sā māmañjalikisalayottaṃsitena mukhavilolakuntalena mūrdhnā praṇipatya mayā saha vanavaṭadrumasya kasyāpi mahataḥ pracchāyaśītale tale niṣaṇṇā kāsi vāsu kutosyāgatā kasya hetorasya me prasīdasīti sābhilāṣamābhāṣitā mayā vāṅmayaṃ madhuvarṣamavarṣat /
dkc 4.43nātha nāthasya yakṣāṇāṃ maṇibhadrasyāsmi duhitā tārāvalī nāma /
dkc 4.44sāhaṃ kadācidagastyapatnīṃ lopāmudrāṃ namaskṛtyāpāvartamānā malayagireḥ paretāvāse vārāṇasyāṃ kamapi dārakaṃ rudantamadrākṣam /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.