PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.261back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.260ujjayinīvarṇanā /
kad pb1.261asti sakalatribhuvanalalāmabhūtā, prasavabhūmiriva kṛtayugasya, ātmanivāsocitā bhagavatā mahākālābhidhānena bhuvanatrayasargasthitisaṃhārakāraṇena pramathanāthenāpareva pṛthivī samutpāditā, dvitīyapṛthivīśaṅkayā ca jalanidhineva rasātalagabhīreṇa parikhāvalayena parivṛtā, paśupatinivāsaprītya ca gaganaparisarollekhiśikharamālena kailāsagiriṇeva sudhāsitena prākāramaṇḍalena parigatā, prakaṭaśaṅkhaśuktimuktāprabālamarakatamaṇirāśibhiścāmīkaracūrṇasikatānikaranicitairāyāmibhiragastyaparipītasalilaiḥ sāgarairiva mahāvipaṇipathairupaśobhitā, surāsurasiddhagandharvavidyādharoragādhyāsitābhiścitraśālābhiraviratotsavapramadāvalokanakutūhalādambaratalādavatīrṇābhirdivyavimānapaṅktibhirivālaṅkṛtā, mathanoddhatadugdhadhavalitamandaradyutibhiḥ kanakamayāmalakalaśaśikharairaniladolāyitasitadhvajairuparipatadabhragaṅgairiva tuṣāragiriśisvarairamaramandirairvirājitaśṛṅgāṭakā, sudhāvedikopaśobhitodapānairanavaratacalitajalaghaṭīyantrasicyamānaharitopavanāndhakāraiḥ ketakīdhūlidhūsarairupaśalyakairupaśobhitā, madamukharamadhukarapaṭalāndhakāritaniṣkuṭā, sphuradupavanalatākusumaparimalasurabhisamīraṇā, raṇitasaubhāgyaghaṇṭairālohitāṃśukapatākairābaddharaktacāmarairvidrumamayaiḥ pratibhavanam ucchritairmakarāṅkitaiḥ madanayaṣṭiketubhiḥ prakāśitamakaradhvajapūjā, satatapravṛttādhyayanadhvanidhautakalmaṣā, stimitamurajaravagambhīragarjiteṣu salilaśīkarāsāraracitadurddineṣu paryyastaravikiraṇaracitasuracāpacāruṣu dhārāgṛheṣu mattamayūramaṇḍalairmaṇḍalīkṛtaśikhaṇḍaistāṇḍavavyasanibhirābadhyamānakekāravakolāhalā, vikacakuvalayakāntairutphullakumudadhavalodarairanimiṣadarśanaramaṇīyairākhaṇḍalalocanairiva sahasrasaṃkhyairudbhāsitā sarobhiḥ, aviralakadalīvanakalitābhiramṛtaphenapuñjapāṇḍurābhirdiśi diśi dantavalabhikābhirdhavalīkṛtā, yauvanamadamattamālavīkucakalaśakṣubhitasalilayā bhagavato mahākālasya śirasi surasariamālokya samupajāterṣyayeva satatābaddhataraṅgabhrukuṭīlekhayā khamiva kṣālayantyā śiprayā parikṣiptā, sakalabhuvanakhyātayaśasā harajaṭācandreṇeva koṭisāreṇa mainākenevāviditapakṣapātena mandākinīpravāheṇeva prakaṭitakanakapadmarāśinā smṛtiśāstreṇeva sabhāvasathakūpaprapārāmasurasadanasetuyantrapravarttakena mandareṇevoddhṛtasamastasāgararatnasāreṇa saṃgṛhītagāruḍenāpi bhujaṅgabhīruṇā, khalopajīvinā'pi praṇayijanopajīvyamānavibhavena, vīreṇāpi vinayavatā, priyaṃvadenāpi satyavādinā, abhirūpeṇāpi svadārasantuṣṭena, atithijanābhyāgamārthināpi paraprārthanānabhijñena, kāmārthapareṇāpi dharmmapradhānena, mahāsattvenāpi paralokabhīruṇā, sakalavijñānaviśeṣavidā vadānyena, dakṣeṇa smitapūrvābhibhāṣiṇā parihāsapeśalena, ujjvalaveśena śikṣitāśeṣadeśabhāṣeṇa vakroktinipuṇena ākhyāyikākhyānaparicaya catureṇa sarvalipijñena mahābhāratapurāṇarāmāyaṇānurāgiṇā bṛhatkathākuśalena dyūtādikalākalāpapārageṇa śrutarāgiṇā subhāṣitavyasaninā praśāntena surabhimāsamāruteneva satatadakṣiṇena, himagirikānanenevāntaḥsaralena, lakṣmaṇeneva rāmārādhananipuṇena, śatrughnenevāviṣkṛtabharataparicayena, divaseneva mitrānuvarttinā, baudheneva sarvāstivādaśūreṇa, sāṃkhyāgameneva pradhānapuruṣopetena, jinadharmmeṇeva jīvānukampinā, vilāsijanenādhiṣṭhitā, saśaileva prāsādaiḥ, saśākhānagareva mahābhavanaiḥ, sakalpavṛkṣeva satpuruṣaiḥ, darśitaviśvarūpeva citrabhittibhiḥ, sandhyeva padmarāgānurāgiṇī, amarādhipamūrttiriva makhaśatānaladhūmapūtā, paśupatilāsyakrīḍeva sudhādhavalāṭṭahāsā, vṛddheva jātarūpakṣayā, garuḍamūrttirivācyutasthitiramaṇīyā, prabhātaveleva prabuddhasarvalokā, śabaravasatirivāvalambitacārucāmaranāgadantadhavalagṛhā, śeṣatanuriva sadāsannavasudhādharā, jaladhimathanaveleva mahāghoṣapūritadigantarā, prastutābhiṣekabhūmiriva sannihitakanakaghaṭasahasrā, gaurīva mahāsiṃhāsanocitamūrttiḥ, aditiriva devakulasahasrasevyā, mahāvarāhalīleva darśitahiraṇyākṣapātā, āstīkatanuriva ānanditabhujaṅgalokā, harivaṃśakatheva anekabālakrīḍāramaṇīyā, prakaṭāṅganopabhogāpyakhaṇḍitacaritrā, raktavarṇāpi sudhādhavalā, avalambitamuktākalāpāpi vihārabhūṣaṇā, bahuprakṛtirapi sthirā, vijitāmaraloka dyutiravantīṣūjjayinī nāma nagarī /
kad pb1.262yasyāmuttuṅgasaudhotsaṅgasaṅgītasaṅginīnāmaṅganānāmatimadhureṇa gītaraveṇākṛṣyamāṇādhomukharathaturaṅgaḥ puraḥ paryyastarathapatākāpaṭaḥ kṛtamahākālapraṇāma iva pratidinaṃ lakṣyate gacchan divasakaraḥ /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.