PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for abhijñānaśakuntalam 6.375back to results view  |  new search 
 
Text Nameabhijñānaśakuntalam
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
abh 6.374eṣa tamiṣuṃ saṃdadhe, yo haniṣyati vadhyaṃ tvāṃ rakṣyaṃ rakṣati ca dvijam /
abh 6.375haṃso hi kṣīramādatte tanmiśrā varjayatyapaḥ //28//
abh 6.376(ityastraṃ saṃdhatte /) (tataḥ praviśati vidūṣakamutsṛjya mātaliḥ /) mātaliḥ - kṛtāḥ śaravyaṃ hariṇā tavāsurāḥ śarāsanaṃ teṣu vikṛṣyatāmidam /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.