PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for priyadarśikā 1.12back to results view  |  new search 
 
Text Namepriyadarśikā
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
pri 1.11kutaḥ, śrīharṣonipunaḥ kaviḥ pariṣad apy eṣā guṇagrāhiṇī loke hāri ca vatsarājacaritam nāṭye ca dakṣā vayam /
pri 1.12vastv ekaikam apī'ha vāñchitaphalaprāpteḥ padaṃ kim punar madbhāgyopacayād ayaṃ samuditaḥ sarvo guṇānāṃ gaṇaḥ //3//
pri 1.13(nepathyābhimukham avalokya) aye katham prastāvanābhyudyate mayi viditāsmadabhiprāyo'ṅgādhipater dṛḍhavarmaṇaḥ kañcukino bhūmikāṃ ṛtvā'smadbhrāte'ta evā'bhivartate /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.