PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.1431back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.1430saujanyaśālinībhirbhavatībhirupakaraṇīkṛto'yaṃ jano yatheṣṭamiṣṭeṣvaniṣṭeṣu vā vyāpāreṣu viniyujyatām /
kad pb1.1431atidakṣiṇāyāḥ khalu devyāḥ kādambaryāḥ nirdākṣiṇyamapi guṇā na kañcinna dāsīkurvanti' ityuktvā ca kādambarīsambaddhābhireva kathābhiḥ suciraṃ sthitvā visarjayāmbabhūva madalekhām /
kad pb1.1432anatidūraṃgatāyāñca tasyāṃ krīḍāparvatakagatam udayagirarigatamiva candramasaṃ candanadukūlahāradhavalaṃ candrāpīḍaṃ draṣṭuṃ samutsāritavetracchatracāmaracihnā niṣiddhāśeṣaparijanānugamanā tamālikādvitīyā citrarathasutā punarapi tadeva saudhaśikharamāruroha /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.