PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.1433back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.1432anatidūraṃgatāyāñca tasyāṃ krīḍāparvatakagatam udayagirarigatamiva candramasaṃ candanadukūlahāradhavalaṃ candrāpīḍaṃ draṣṭuṃ samutsāritavetracchatracāmaracihnā niṣiddhāśeṣaparijanānugamanā tamālikādvitīyā citrarathasutā punarapi tadeva saudhaśikharamāruroha /
kad pb1.1433tatrasthā ca punastathaiva vividhavilāsataraṅgitairvikārivilokitaiḥ jahārāsya manaḥ /
kad pb1.1434tathāhi, muhurnitambabimbanyastavāmahastapallavā prāvṛtāṃśukānusāraprasāritadakṣiṇakarā niścalatārakā likhiteva, muhurjṛmbhikārambhadattottānakaratalatayā tadgotraskhalanabhiyā niruddhavadaneva, muhuraṃśukapallavatāḍitaniḥśvāsāmodalubdhamadhukaramukharatayā prastutāhvāneva, muharanilagalitāṃśukasambhramadviguṇīkṛtabhujayugalaprāvṛtapayodharatayā dattāliṅganasaṃjñeva, muhuḥ keśapāśākṛṣṭakusumapūritāñjalisamāghrāṇalīlayā kṛtanamaskāreva, muhurubhayatarjanībhramitamuktāprālambatayā niveditahṛdayotkalikodgameva, muhurupahārakusumaskhalanavidhutakaratalatayā kathitakusumāyudhaśaraprahāravedaneva, muhurgalitaraśanānigaḍaniyamitacaraṇatayā saṃyamyārpiteva manmathena, muhuścalitoruvidhṛtadukūlā kṣititaladolāyamānāṃśukaikadeśācchāditakucā, cakitaparivarttanatruṭyattrivalīlatā, aṃśasrastacikurakalāsaṅkalanākulakarakamalā, kaṭākṣakṣepadhavalīkṛtakarṇotpalaṃ vilakṣasmitasudhādhūlidhūsaritakapolaṃ sācīkṛtya, vadanamanekarasabhaṅgibhaṅguraṃ vilokayantī, tāvadavatasthe yāvadupasaṃhṛtā loko divaso babhūva /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.