PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī ub1.1009back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad ub1.1008bhareṇeva gambhīragarjitaikasaṃtānotkampitadharāpīṭhabandhairnabhasi navaghanaiḥ, ghanajaladhārātipātavācālitacañcubhirantarāle cātakaiḥ, uddāmamahārāvarāvibhiravanimūle darduraiḥ, anavaratajhāṃkāraravajarjaritadhārāmbubhirāśāsu jaladānilaiḥ, unmuktamadakalakekākolāhalaiḥ kānaneṣu kalāpibhiḥ, asamaśikharopalaskhalanakalakalamukharairgiriṣu nirjhraraiḥ, ullolakallolāsphālavisphāritaviṣamanirghoṣajhātkāribhiḥ saritsu pūraiḥ, sarvataśca vitatena sthalīṣu saṃhatena kandareṣūccaṇḍena śikhariṣu kalakalenāmbuṣu paṭunā parvatataṭeṣu mṛdunā śādvaleṣu cāruṇā palvaleṣu sāndreṇa śākhiṣu tanunā tṛṇolapeṣūlbaṇena tālīvaneṣu yathādhārāpatanamākarṇyamānena sarvaprakāramadhureṇa hṛdayapraveśinā dhārāraveṇotkalikākalito na rātrau na divā na grāme nāraṇye nāntarna bahirna vane nopavane na vartmani nāvāse na vahanna tiṣṭhanna vaiśampāyanasmaraṇe na kādambarīsamāgamānudhyāne na kathaṃcidapi na kvacidapi nirvṛtimevādhyagacchat /
kad ub1.1009anadhigatanirvṛtiścātikaṣṭatayā vajrānalasyeva jaladasamayendhanasya madanahutabhujo bhasmasātkartumivodyatasya dhīrasvabhāvopi prakṛtimevotsasarja /
kad ub1.1010plāvitasakaladharātalairdhārājalairapyaśoṣyata /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.