PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī ub1.119back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad ub1.118upanatāyāṃ cātmacintāyāmivāndhakāritadaśadiśi śarvaryām, anivāryavirahavedanonmathyamānamānasākuleṣu kalakaruṇamuccairvyāharatsu cakravākayugaleṣu, uttejitasmaraśaraṃ samutsarpamāṇeṣu candramasoṅkolladhūlidhūsarālokeṣvagramayūkheṣu, vijambhamāṇakumudinīśvāsaparimalagrāhiṇi mandaṃ mandamāvātumārabdhe pradoṣānile ca, śayanavartī nimīlitalocanopyaprāptanidrāvinodaḥ, hemakūṭāgamanakhedānnipatya viśrānteneva pādapallavacchāyāyām, jaṅghānurodhirohiṇā lagneneva susaṃhatayorūvoḥ, likhiteneva vistāriṇi nitambaphalake, magneneva nābhimudrāyām, ullasiteneva romarājyām, ārūḍheneva trivalisopānahāriṇi madhyabhāge, kṛpapadenevonnativistāraśālini stanataṭe, muktātmaneva bāhvoḥ, kṛtāvalambaneneva hastayoḥ, āśliṣṭeneva kaṇṭhe, praviṣṭeneva kapolayoḥ, utkīrṇenevādharapuṭe, grathiteneva nāsikāsūtre, samunmīliteneva locanayoḥ, sthiteneva lalāṭaśālāyām, anviteneva cikurabhārāndhakāre, plavamāneneva sarvadikpathaplāvini lāvaṇyapūraplave, manasā sasmāra smarāyatanabhūtasya kādambarīrūpasya /
kad ub1.119utpannātmīyabuddhiśca nirbharasnehārdracetāstata eva vāsarādārabhya tāṃ prati gṛhītarakṣāparikara iva yato yata eva maṇḍalitakusumakārmukaṃ makaradhvajamasyāṃ praharantamālokitavāṃstatastata evātmānamantarerpitavān /
kad ub1.120evamamlānamālatīkusumakomalatanau nirghṛṇaṃ praharanna lajjasa ityupālabhamāna iva divasamuttaralatārayāntarbāṣpārdrayā dṛṣṭyā kusumacāpaṃ punaḥ smaraśaraprahāramūrcchitāṃ saṃjñāmiva lambhayituṃ tāmavayavairuvāha svedajalalavānutsasarja ca dīrghadīrghānniśvāsamārutān /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.