PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī ub1.1313back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad ub1.1312ityabhidhāya tāṃ vyasarjayat /
kad ub1.1313gatvāgatayā ca tayā 'priyasakhi, siddhaṃ tebhivāñchitam /
kad ub1.1314evaṃ saṃdiṣṭaṃ tātena citrarathenāmbayā ca madirayā gāḍhagāḍhaṃ punarāliṅgya śirasyupāghrāya ca 'vaktavyāvayorvacanādvatse kālametāvantaṃ manasyeva naitadāvayorāsīdyathā jāmātṛsahitā vatsā draṣṭavyeti tadayamevāvayoḥ paramānando yadvatsayā svayaṃ jāmātā vṛtaḥ, tatrāpyaparaṃ bhagavato lokapālasya candramasovatāraḥ, tatkalyāṇaiḥ śāpāvasāne jāmātrā sahaivānandabāṣpanirbharamānanāravindaṃ te drakṣyāvaḥ" ityāvedite nirvṛtenāntarātmanā daivatavadupacarantī taccandrāpīḍaśarīramatiṣṭhat /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.