PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī ub1.485back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad ub1.484ityuktvā sasnehaṃ pariṣvajya keyūrakaṃ punastadavadhānadānāya saṃvidhāya mahāśvetāśramaṃ yāvatpunastvayaiva sahānayā mannayanāyāgantavyamityādiśya vyasarjayat /
kad ub1.485nirgatāyāṃ ca keyūrakeṇa saha patralekhāyāṃ
kad ub1.486 'kiṃ śīghramete yāsyanti na vetyantarā vā gacchatāṃ parilamba utpatsyate na veti kiyadbhirvā divasaiḥ parāpatiṣyanti', ityanayaiva cintayā śūnyahṛdayaḥ kṣāṇamiva sthitvā skandhāvāravārtāsphuṭīkaraṇāya vārtāharaṃ visarjya bahudivasāntaritadarśanasya vaiśampāyanasya vaiśampāyanasya pratyudgamanāyātmānaṃ mocayituṃ pituḥ pādamūlamagāt /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.