PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.1147back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.1146tataśca tathābhūte tasminnavasthāntare maraṇaikaniścayā bahu vilapya taralikāmabravam – 'ayi uttiṣṭha niṣṭharahṛdaye! kiyadrodiṣi? kāṣṭhānyāhṛtya viracaya citām, anusarāmi jīviteśvaraṃ' iti /
kad pb1.1147atrāntare jhaṭiti candramaṇḍalavinirgataḥ gaganādavatīryya keyūrakoṭilagnamamṛtaphenapiṇḍapāṇḍuraṃ pavanataralamaṃśukottarīyamākarṣan, ubhayakarṇāndolitakuṇḍalamaṇiprabhāraktagaṇḍasthalaḥ, sthūlamuktāphalatayā tārāgaṇamiva grathitam atitāraṃ hāram urasā dadhānaḥ, dhavaladukūlapallavakalpitoṣṇīṣagranthiḥ, alikulanīlakuṭilakuntalanikaravikaṭamauliḥ, utphullakumudakarṇapūraḥ, kāminīkucakuṅkumapatralatālāñchitāṃsadeśaḥ, kumudadhavala dehaḥ, mahāpramāṇaḥ, puruṣo mahāpuruṣalakṣaṇopeto divyākṛtiḥ, svacchavāridhavalena dehaprabhāvitānena kṣālayanniva digantarāṇi, āmodinā ca śarīrataḥ kṣaratā śiśireṇa śīṭajvaramiva janayatā amṛtaśīkaranikaravarṣeṇa tuṣārapaṭalenevānulimpan, gośīrṣacandanarasacchaṭābhirivāsiñcan, airāvatakarapīvarābhyāṃ bāhubhyāṃ mṛṇāladhavalāṅgulibhyāmatiśītalasparśābhyāṃ tamuparatamutkṣipan, dundubhinādagambhīreṇa svareṇa 'vatse, mahāśbete! na parityājyāḥ tvayā prāṇāḥ, punarapi tavānena saha bhaviṣyati samāgamaḥ' ityevamādṛtaḥ pitevābhidhāya sahaivānena gaganatalamudapatat /
kad pb1.1148ahantu tena vyatikareṇa sabhayā savismayā sakautukā conmukhī kimidamiti kapiñjalamapṛccham /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.