PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.150back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.149tātastu taṃ mahāntamakāṇḍa eva prāṇaharamapratīkāraupaplavamupanatamavalokya dviguṇataropajātavepathurmaraṇabhayādudbhrāntataralatārakāṃ viṣādaśūnyāmaśrujalaplutāṃ dṛśamitastato dikṣu vikṣipan, ucchuṣkatālurātmapratīkārākṣamaḥ trāsasrastasandhiśithilena pakṣapuṭenācchādya māṃ tatkālocitapratīkāraṃ manyamānaḥ snehaparavaśo madrakṣaṇākulaḥ kikarttavyatāvimūḍhaḥ kroḍabhāgena māmavaṣṭabhya tasthau /
kad pb1.150asāvapi pāpaḥ krameṇa śākhāntaraiḥ sañcaramāṇaḥ koṭaradvāramāgatya jīrṇāsitabhujaṅgabhogabhīṣaṇaṃ prasāryya vividhavanavarāhavasāvisragandhikaratalam anavaratakodaṇḍaguṇākarṣaṇavraṇāṅkitaprakoṣṭham antakadaṇḍānukāriṇaṃ vāmabāhumatinṛśaṃso muhurmuhurdattacañcaprahāramutkūjantamākṛṣya tātamapagatāsumakarot /
kad pb1.151māntu svalpaśarīratvād bhayasampīḍitāṅgatvāt sāvaśeṣatvāccāyuṣaḥ kathamapi tatpakṣapuṭāntaragataṃ nālakṣayat /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.