PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.1513back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.1512teṣāñca madhye nirantaranalinīdalacchannaṃ himagṛhamapaśyat /
kad pb1.1513tasmācca niṣpatantamārdrāṃśukacchalenācchodajaleneva saṃvītam, bāhulatāvidhṛtairmṛṇāavalayairābharaṇakairiva dhanalitāvayavam, āpāṇḍubhiścaikaśravaṇāśrayaistāṭaṅkīkṛtaiḥ ketakīgarbhadalairupahasitadantapatram, ālikhitacandanalalāṭikāni mukhāravindāni baddhasaubhāgyapadānīva dadhānam, kṛtacandanabinduviśeṣakāṃśca divāpi sparśalobhasthitendupratibimbāniva kapolānudvahantam, apahṛtāśeṣaśirīṣasaubhāgyābhiḥ śaibalamañjarībhiḥ kṛtakarṇapūram, karpūradhūlidhṛsareṣu malayajarasalavaluliteṣu vakulāvalīvalayeṣu staneṣu nyastanalinīpatraprāvaraṇam, anavaratacandanacarccāpraṇayanapāṇḍūraiḥ santāparoṣamṛditacandrakarairiva karaiḥ kalpitamṛṇāladaṇḍāni bisatantumayāni cāmarāṇi bibhrāṇam, unnālaiśca kamalaiḥ kumudaiḥ kuvalayaiḥ kisalayaiḥ kadalīdalaiḥ kamalinīpalāśaiḥ kumumastabakaiścātapatrīkṛtairnivāritātapam, jaladevatānāmiva samūham, varuṇaśriyāmiva samūham, śaradāmiva samājam, sarasīnāmiva goṣṭhībandhanam, śiśiropacāranipuṇaṃ kādambaryāḥ śarīraparicārakaṃ śarīraprāyaṃ parijanamadrākṣīt /
kad pb1.1514tena ca praṇamyamānaḥ pādanakhapatanabhayādiva tvaritāpasṛtena dīyamānamārgaḥ, candanapaṅkakṛtavedikānāṃ puṇḍarīkakalikāghaṭitaghaṇṭikānāṃ vikasitasindhuvārakusumamañjarīcāmarāṇāṃ lambitasthūlamallikāmukulahārāṇāmābaddhalavaṅgapallavacandanamālikānāṃ dolāyamānakumudadāmadhvajānāṃ mṛṇālavetrahastābhirmṛhītarucirakusumābharaṇābhirmadhulakṣmīpratikṛtibhiriva dvārapālikābhiradhiṣṭhitānāṃ kadalītoraṇānāṃ talena praviśya sarvato nisṛṣṭadṛṣṭirdṛṣṭavān /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.