PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.1514back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.1513tasmācca niṣpatantamārdrāṃśukacchalenācchodajaleneva saṃvītam, bāhulatāvidhṛtairmṛṇāavalayairābharaṇakairiva dhanalitāvayavam, āpāṇḍubhiścaikaśravaṇāśrayaistāṭaṅkīkṛtaiḥ ketakīgarbhadalairupahasitadantapatram, ālikhitacandanalalāṭikāni mukhāravindāni baddhasaubhāgyapadānīva dadhānam, kṛtacandanabinduviśeṣakāṃśca divāpi sparśalobhasthitendupratibimbāniva kapolānudvahantam, apahṛtāśeṣaśirīṣasaubhāgyābhiḥ śaibalamañjarībhiḥ kṛtakarṇapūram, karpūradhūlidhṛsareṣu malayajarasalavaluliteṣu vakulāvalīvalayeṣu staneṣu nyastanalinīpatraprāvaraṇam, anavaratacandanacarccāpraṇayanapāṇḍūraiḥ santāparoṣamṛditacandrakarairiva karaiḥ kalpitamṛṇāladaṇḍāni bisatantumayāni cāmarāṇi bibhrāṇam, unnālaiśca kamalaiḥ kumudaiḥ kuvalayaiḥ kisalayaiḥ kadalīdalaiḥ kamalinīpalāśaiḥ kumumastabakaiścātapatrīkṛtairnivāritātapam, jaladevatānāmiva samūham, varuṇaśriyāmiva samūham, śaradāmiva samājam, sarasīnāmiva goṣṭhībandhanam, śiśiropacāranipuṇaṃ kādambaryāḥ śarīraparicārakaṃ śarīraprāyaṃ parijanamadrākṣīt /
kad pb1.1514tena ca praṇamyamānaḥ pādanakhapatanabhayādiva tvaritāpasṛtena dīyamānamārgaḥ, candanapaṅkakṛtavedikānāṃ puṇḍarīkakalikāghaṭitaghaṇṭikānāṃ vikasitasindhuvārakusumamañjarīcāmarāṇāṃ lambitasthūlamallikāmukulahārāṇāmābaddhalavaṅgapallavacandanamālikānāṃ dolāyamānakumudadāmadhvajānāṃ mṛṇālavetrahastābhirmṛhītarucirakusumābharaṇābhirmadhulakṣmīpratikṛtibhiriva dvārapālikābhiradhiṣṭhitānāṃ kadalītoraṇānāṃ talena praviśya sarvato nisṛṣṭadṛṣṭirdṛṣṭavān /
kad pb1.1515kvacidubhayataṭanikhātatamālapallavakṛtavanalekhāḥ kumudadhūlibālukāpulinamālinīścandanarasena pravarttyamānā gṛhanadikāḥ, kvacinniculamañjarīracitaraktacāmarāṇāṃ jalārdravitānakānāṃ taleṣu sasindūrakuṭṭimeṣu astīryamāṇāni raktapaṅkajaśayanāni, kvacidelārasena sicyamānāni sparśānumeyaramyabhittīni, sphaṭikabhavanāni kvacicchirīṣapakṣmakṛtaśādvalānāṃ mṛṇāladhārāgṛhāṇāṃ śikharamāropyamāṇānāṃ dhārākadambadhūlidhūsaritānāṃ yantramayūrakāṇāṃ kadambakāni, kvacit sahakārarasasiktaiḥ jambūpallavairācchādyamānābhyantarāḥ parṇaśālāḥ, kvacit krīḍitakṛtrimakarikalabhayūdhakākulīkriyamāṇāḥ kāñcanakamalinīkāḥ, kvacidgandhodakakūpeṣu baddhakāñcanasudhāpaṅkakāmapīṭheṣusthūlabisalatādaṇḍaghaṭitārakāṇikṛtakaketakajalajaladroṇikāni kuvalayāvalīrajjubhirgrathyamānāni patrapuṭaghaṭīyantrakāṇi, kvacit sphaṭikabalākāvalī vāntavāridhārālikhitendrāyudhāḥ sañcāryamāṇā māyāmeghamālāḥ, kvacidupānta prarūḍhapāṇḍu yavāṅkurāsu taruṇamālatīkuḍmaladanturitataraṅgāsu haricandanadravavāpikāsu śiśirīkriyamāṇā hārayaṣṭīḥ, kvacinmuktāphalakṣodaracitālabālakān anavaratasthūla jalabindududdinamutsṛjato yantravṛkṣakān, kvacidvidhutapakṣa nikṣiptaśīkarānītanīhārā bhramantīryantramayīḥ patraśakuniśreṇīḥ, kvacinmadhukarakiṅkiṇīpaṅktipaṭutararavābadhyamānāḥ kusumadāmadolāḥkvacidudarārūḍhanirgatonnālanalinīcchadacchāditamukhān praveśyamānān śātakumbhakumbhān, kvaciddhaṭitakadalīgarbhastambhadaṇḍāni badhyamānāni cāruvaṃśākṛtīni kusumastabakātapatrāni, kvacit karamṛditakarpūrapallavarasenādhivāsyamānāni bisatantumayānyaṃśukāni, kvacillavalīphaladraveṇārdrīkriyamāṇān tṛṇaśūnyamañjarīkarṇapūrān, kvacidambhojinīdalavyajanairvījyamānān ulapabhājanabhājaḥ śītaiṣadhirasān, anyāṃścaivaṃprakārān śiśiropacāropakaraṇakalpanāvyāpārān parijanena kṛtān kriyamāṇāṃśca vīkṣamāṇaḥ, himagṛhakasya madhyabhāgaṃ hṛdayamiva himavataḥ jalakrīḍāgṛhamiva pracetasaḥ, janmabhūmimiva sarvacandrakalānām, kulagṛhamiva sarvacandanavanadevatānām, prabhavamiva sarvacandramaṇīnām, nivāsamiva sarvamāghamāsayāminīnām, saṅketasadanamiva sarvaprāvṛṣām, grīṣmoṣmāpanodanoddaśamiva sarvanimnagānām, vaḍavānalasantāpāpanodananivāsamiva sarvasāgarāṇām, vaidyutadahanadāhapratīkārasthānamiva sarvajaladharāṇām, induvirahaduḥsahadivasātivāhanasthānamiva kumudinīnām, harahutāśananirvāpaṇakṣetramiva makaradhvajasya, dinakarakarairapi sarvato jalayantradhārāsahasrasamutsāritairatiśītasparśabhayanivṛttairiva parihṛtam, analairapi kadambakesarotkaravāhibhiḥ kaṇṭakitairivānugatam, kadalībanairapi pavanacalitadalairjāḍya janitavepathubhiriva parivāritam, alibhirapi kusumāmodamadamukharābaddhadantavīṇairiva vācālitam, latābhirapi nirantaramadhukarapaṭalajaṭilābhirgṛhītanīlaprāvaraṇakābhiriva virājitamāsasāda /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.