PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.419back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.418pārthivastu tanayānanadarśanamahotsavahṛtahṛdayo'pi divasavaśena mauhūrttikagaṇopadiṣṭe praśaste muhūrttenivāritanikhilaparijanaḥ śukanāsadvitīyaḥ maṇi mayamaṅgalakalasayugalāśūnyena āsaktabahuputrikālaṃkṛtena vividhanavapallavanivahanirantaranicitena sannihitakanakamayahalamusulayugena viralagrathitasitakusumamiśradūrvāprabālamālā'laṅkṛtena ālambitāvikalavyāghracarmaṇā vandanamālā'ntarālaghaṭitaghaṇṭāgaṇena dvāradeśena virājamānam, ubhayataśca dvārapakṣakayormaryādānipuṇena gomayamayībhiruttānavinihitavarāṭakaprakaradanturābhiḥ antarāntarābaddhavividhavarṇarāgarucirakārpāsakusumaleśalāñchitābhiḥ kusumbhakesaralavāśleṣalohitābhirlekhābhirālikhitasvastikabhaktijālamuparacayatā, hāridradravavicchuraṇapiñjarāmbaradhāriṇīṃ bhagavatīṃ ṣaṣṭhīdevīṃ kurvatā, vikacapakṣapuṭavikaṭaśikhaṇḍipṛṣṭhamaṇḍalādhirūḍham, ālolalohitapaṭaghaṭitapatākam, ullasitaśaktidaṇḍapracaṇḍaṃ kārttikeyaṃ saṅghaṭayatā vinyastālaktakapaṭalapāṭalamadhyabhāgau sūryācandramasāvābadhnatā, kuṅkumapaṅkapiñjarīkṛtām ūrdhvaprotakanakamayayavanikarakaṇṭikatām aviralalagnagaurasiddhārthakaprakaratayā kāñcanarasakhacitāmiva mṛnmayaguṭikākadambamālāṃ vinyasyatā, candanajaladhavaliteṣu bhittiśikharabhāgeṣu pañcarāgavicitracelacīrakalāpacihnitām āpītapiṣṭātakapaṅkāṅkitāṃ varddhamānakaparamparām anyāni ca sūtikāgṛhamaṇḍanamaṅgalāni sampādayatā purandhrivargeṇa samadhiṣṭhitam, upadvārasaṃyatavividhagandhakusumamālā'laṅkṛtajaracchāgam, akhilavrīhimadhyāvasthāpitāryavṛddhādhyāsitaśayanīyaśirobhāgam, anavaratadahyamānājyamiśrabhujaganirmokameṣaviṣāṇakṣodam, analapluṣyamāṇāriṣṭatarupallavollasitarakṣādhūmagandham, adhyayanamukharadvijagaṇaviprakīryyamāṇaśāntyudakalavam, abhinavalikhitamātṛpaṭapūjāvyagradhātrījanam, anekavṛddhāṅganā"rabdhasūtikāmaṇḍalagītikāmanoharam, uṣapādyamānasvastyayanam, kriyamāṇaśiśurakṣābalividhānam, ābadhyamānadhavalakusumadāmaśatam, avicchinnapaṭhyamānanārāyaṇanāmasahasram, amalahāṭakayaṣṭipratiṣṭhāpitairantaḥśubhaśatānīva niścalaśikhairdhyāyadbhirmaṅgalapradīpairudbhāsitam, utkhātāsilatāsanāthapāṇibhiḥ sarvato rakṣāpuruṣaiḥ parivṛtam, sūtikāgṛhamapaśyat /
kad pb1.419ambhaḥ pāvakañca spṛṣṭvā viveśa /
kad pb1.420praviśya ca prasavaparikṣāmapāṇḍuramūrterutsaṅgagataṃ vilāsavatyāḥ, svaprabhāsamudayopahatagarbhagṛhapradīpaprabham, aparityaktagarbharāgatvādudayaparipāṭalamaṇḍalamiva savitāram, aparasaṃdhyālohitabimbamiva candramasam, anupajātakāṭhinyamiva kalpatarupallavam, utphullamiva raktāravindarāśim, avanidarśanāvatīrṇamiva lohitāṅgam, vidrumakisalayadalairiva bālātapacchedairiva padmarāgaraśmibhiriva viracitāvayavam, anabhivyaktamukhapañcakamiva mahāsenam, suravanitākaratalaparibhraṣṭamivāmarapatikumāram, uttaptakalyāṇakāṛttasvarabhāsvarayā svadehaprabhayā pūrayantamiva vāsabhavanam, udbhāsamānaiḥ sahajabhūṣaṇairiva mahāpuruṣalakṣaṇairupetam, āgāmikālapālanaprahṛṣṭayeva śriyā samāliṅgitam, āhlādahetumātmajaṃ dadarśa /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.