PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.106back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.105vaiśampāyanastu svayamupajātakutūhalena sabahumānamavanipatinā pṛṣṭo muhūrttamiva dhyātvā sādaramabravīt – 'deva! mahatīyaṃ kathā, yadi kautukamākarṇyatām – asti pūrvāparajalanidhivelāvanalagnā madhyadeśālaṅkārabhūtā mekhaleva bhuvaḥ, vanakarikulamadajalasekasaṃvarddhitairativikacadhavalakusumanikaramatyuccatayā tārāgaṇamiva śikharadeśalagnamudvahadbhiḥ pādapairupaśobhitā, madakalakurarakuladaśyamānamaricapallavā, karikalabhakaramṛditatamālakisalayāmodinī, madhumadoparaktakeralīkopalakomalacchavinā sañcaradvanadevatācaraṇālaktakarasarañjiteneva pallavacayena saṃcchāditā, śukakuladalitadāḍimīphaladravārdrīkṛtatalairaticapalakapikulakampitakampillacyutapallavaphalaśakalaiḥ anavaratanipatitakusumareṇupāṃśulaiḥ pathikajanaracitalavaṅgapallavasaṃstaraiḥ atikaṭhoranārikelaketakīkarīravakulaparigataprāntaiḥ tāmbūlīlatāvanaddhapūgaṣaṇḍamaṇḍitairvanalakṣmīvāsabhavanairiva virājitā latāmaṇḍapaiḥ, unmadamātaṅgakapolasthalagalitasalilasikteneva nirantaramekhalālatāvanena madagandhināndhakāritā, nakhamukhalagnebhakumbhamuktāphalalubdhaiḥ śabarasenāpatibhirabhihanyamānakeśariśatā pretādhipanagarīva sadāsannihitamṛtyubhīṣaṇā mahiṣādhiṣṭhitā ca, samarodyatapatākinīva bāṇāsanāropitaśilīmukhā vimuktasiṃhanādā ca, kātyāyanīva pracalitakhaḍgabhīṣaṇā raktacandanālaṅkṛtā ca, karṇīsutakatheva sannihitavipulācalā śaśopagatā ca, kalpāntapradoṣasandhyeva pranṛtyannīlakaṇṭhā pallavāruṇā ca, amṛtamathanaveleva śrīdrumopaśobhitā vāruṇīparigatā ca, prāvṛḍiva ghanaśyāmalā anekaśatahradālaṅkṛtā ca, candramūrttiriva satatamṛkṣasārthānugatā hariṇādhyāsitā ca, rājyasthitiriva camaramṛgabālavyajanopaśobhitā samadagajaghaṭāparipālitā ca, giritanayeva sthāṇusaṅgatā mṛgapatisevitā ca, jānakīva prasūtakuśalavā niśācarapari gṛhītā ca, kāminīva candanamṛgamadaparimalavāhinī rucirāgurutilakbhūṣitā ca, sotkaṇṭheva vividhapallavānilavījitā samadanā ca, bālagrīveva vyāghranakhapaṅktimaṇḍitā gaṇḍakābharaṇā ca, pānabhūmiriva prakaṭitamadhukośakaśatā prakīrṇavividhakusumā ca, kvacit pralayaveleva mahāvarāhadaṃṣṭrā samutkhātadharaṇimaṇḍalā, kvaciddaśamukhanagarīva caṭulavānaravṛndabhajyamānatuṅgaśālākulā, kvacidaciranirvṛttavivāhabhūmiriva haritakuśasamitkusumaśamīpalāśaśobhitā, kvacidunmattamṛgapatinādabhīteva kaṇṭakitā, kvacinmatteva kokilakulakalapralāpinī, kvacidunmatteva vāyuvegakṛtatālaśabdā, kvacidvidhaveva unmuktatālapatrā, kvacit samarabhūmiriva śaraśaranicitā, kvacidamarapatitanuriva netrasahasrasaṅkulā, kvacinnārāyaṇamūrttiriva tamālanīlā, kvacit pārtharathapatākeva vānarākrāntā, kvacidavanipatidvārabhūmiriva vetralatāśataduṣpraveśā, kvacidvirāṭanagarīva kīcakaśatāvṛtā, kvacidambaraśrīriva vyādhānugamyamānataralatārakamṛgā, kvacidagṛhītavrateva darbhacīrajaṭāvalkaladhāriṇī, aparimitabahalapatrasañcayā'pi saptaparṇabhūṣitā, krūrasattvā'pi munijanasevitā, puṣpavatyapi pavitrā vindhyāṭavī nāma /
kad pb1.106tasyāñca daṇḍakāraṇyāntaḥ pāti sakalabhuvanavikhyātam utpattikṣetramiva bhagavato dharmmasya, surapatiprārthanāpītasakalasāgarasalilasya merumatsarādambaratalaprasāritaśiraḥsahasreṇa divasakararathagamanapathamapanetumabhyudyatena avagaṇitasakalasuravacasā vindhyagiriṇā'pyanullaṅghitāñjasya jaṭharānalajīrṇavātāpidānavasya, surāsuramukuṭamakarapatrakoṭicumbitacaraṇarajaso dakṣiṇāśāvadhūmukhaviśeṣakasya, suralokādekahuṅkāranipātitanahuṣaprakaṭaprabhāvasya bhagavato mahāmuneragastyasya, bhāryyayā lopāmudrayā svayamuparacitālavālakaiḥ karapuṭasalilasekasaṃvarddhitaiḥ sutanirviśeṣairupaśobhitaṃ pādapaiḥ, tatputreṇa ca gṛhītavratenāṣāḍhinā pavitrabhasmaviracitatripuṇḍrakābharaṇena kuśacīvaravāsasā mauñjamekhalākalitamadhyena gṛhītaharitaparṇapuṭena pratyuṭajamaṭatā bhikṣāṃ dṛḍhadasyunāmnā pavitrīkṛtam, atiprabhūtedhmāharaṇācca yasyedhmavāha iti pitā dvitīyaṃ nāma cakāra, diśi śukaharitaiśca kadalīvanaiḥ śyāmalīkṛtaparisaraṃ saritā ca kalasayoniparipītasāgaramārgānugatayeva baddhaveṇikayā godāvaryyā parigatamāśramapadamāsīt /
kad pb1.107yatra ca daśarathavacanamanupālayannutsṛṣṭarājyo daśavadanalakṣmīvibhramavirāmo rāmo mahāmunimagastyamanucaran saha sītayā lakṣmaṇoparacitaruciraparṇaśālaḥ pañcavaṭyāṃ kañcit kālaṃ sukhamuvāsa /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.