PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.116back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.115atyāyataśca yasmin daśarathasutaśaranipātito yojanabāhorbāhuragastyaprasādanāgatanahuṣājagarakāyaśaṅkāṃ cakāra ṛṣigaṇasya /
kad pb1.116jaakatanayā bhartrā virahavinodanāṛthamuṭajābhyantaralikhitā yatra rāmanivāsadarśanotsukā punariva dharaṇītalādullasantīva vanacarairadyāpyālokyate /
kad pb1.117tasya caivaṃvidhasya sampratyapi prakaṭopalakṣyamāṇapūrvavṛttāntasyāgastyāśramasya nātidūre jalanidhipānakupitavaruṇotsāhitena agastyamatsarāttadāśramasamīpavarttyaparā iva vedhasā mahājalanidhirutpāditaḥ, pralayakālavighaṭitāṣṭadigbhāgasandhibandhaṃ gaganatalamiva bhuvi nipatitam, ādivarāhasamuddhṛtadharāmaṇḍalasthānamiva salilapūritam, anavaratamajjadunmadaśabarakāminīkucakalasalulitajalam, utphullakumudakuvalayakahlāram, unnidrāravindamadhubindubaddhacandrakam, alikulapaṭalāndhakāritasaugandhikam, sārasitasamadasārasam, amburuhamadhupānamattakalahaṃsakāminīkṛtakolāhalam, anekajalacarapataṅgaśatasañcalanacalitavācālavīcimālam, anilollāsitakallolaśiśiraśīkarārabdhaduddinam, aśaṅkitāvatīrṇābhirambhaḥkrīḍārāgiṇībhiḥ snānasamaye vanadevatābhiḥ keśapāśakusumaiḥ surabhīkṛtam, ekadeśāvatīrṇamunijanāpūryyamāṇakamaṇḍalukalajaladhvanimanoharam, unmiṣadutpalavanamadhyacāribhiḥ savarṇatayā rasitānumeyaiḥ kādambakadambakairāsevitam, abhiṣekāvatīrṇapulindarājasundarīkucacandanadhūlidhavalitataraṅgam, upāntajātaketakīrajaḥpaṭalabaddhakūlapulinam, āsannāśramāgatatāpasakṣalitārdravalkalakaṣāyapāṭalataṭajalam, upataṭaviṭapi pallavānilavījitam, aviralatamālavīthikāndhakāritābhiḥ vālinirvāsitena saṃcaratā pratidinamṛṣyamūkavāsinā sugrīveṇāvaluptaphalalaghulatābhiḥ, udavāsitāpasānāṃ devatārccanopayuktakusumābhiḥ
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.