PANDANUS Project 
 •  Pandanus Homepage  •  Database of Plants  •  Publications  •  Sanskrit E-texts  •  Seminar of Indian Studies  •
 
 Context: the preceding and the following line for kādambarī pb1.1585back to results view  |  new search 
 
Text Namekādambarī
Transcribed bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Proofread bystudents of the Institute of Indian Studies, Faculty of Arts, Charles University, Prague.
Notes...
 
kad pb1.1584uṣasi cotthāya tasya jaraddraviḍadhārmikasyecchayā nisṛṣṭairdhanavisaraiḥ pūrayitvā manoratham, abhimatamabhiramaṇīyeṣu pradeśeṣu nivasannalpairevāhobhirujjayinīmājagāma /
kad pb1.1585ākasmikāgamanaprahṛṣṭasambhrāntānāṃ paurāṇāmarghakamalānīva namaskārāñjalisahasrāṇi pratīcchannatarkiṃta eva viveśa nagarīm /
kad pb1.1586ahamahamikayā ca pradhāvitādatiharṣarasavihvalāt parijanāt – 'deva! dvāri candrāpīḍo varttate' ityupalabhyāsya pitā nirbharānandamandagamano mandara iva kṣīrodajalamuttarīyāṃśukamamalamāgalitamākarṣan, praharṣanetrajalabinduvarṣī muktamuktāphalāsāra iva kalpapādapaḥ, pratyāsannavarttibhirjarāpāṇḍumaulibhiścandanavilepanairanupahatakṣaumadhāribhiḥ keyūribhiruṣṇīṣibhiḥ kirīṭibhiḥ śekharibhirbahukailāsāmiva bahukṣīrodāmiva kṣitiṃ darśayadbhiḥ pratipannāsivetracchatraketucāmarairanugamyamāno rājasahasnaiścaraṇābhyāmeva pratyujjagāma /
 
 back to results view  |  new search 
 
 (c) 1998 - 2005 Seminar of Indian Studies, Institute of South and Central Asia, Faculty of Arts, Charles University.